पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( त्रिलोकनाथ = हे तीनों लोकों के – स्वामी ! ) • सभी सर्व- = = वस्तु - निचय - = ( जड़ तथा चेतन ) वस्तुओं के एक = एक मात्र निधानात् = आश्रय होने वाले त्वत्- = आप उद्योतनाभिधानमे कोनविंशं स्तोत्रम् नहीं है । पुनः = किन्तु अस्य मे त्वम् एव निजः आत्मा= ( सदा स्वरूप - परामर्श करने में अपने लगे हुए ) मुझ को स्वात्म-स्वरूप ही, न घटसे=3 से प्रकट नहीं होते, ( अर्थात् व्युत्थान में आपका साक्षात्कार मुझे नहीं होता ), परम् = अन्य सिद्धियों की बात तो आस्ताम् = दूर रही ॥ २ ॥ स्वात्मनः = स्वात्म- देव से - अखिलं = सब कुछ लभ्यम् = प्राप्त हो सकता है, = इस में तनिक भी सन्देह किल त्वदिति – त्वत्तः स्वात्मनः सर्वार्थैकाश्रयात्किल विश्वं लभ्यम् | अस्येति — सदा स्वरूपनिभालनप्रवणस्य मम पुनः परं लभ्यमास्तां, त्वमेव निज आत्मा - स्वं स्वरूपं न घटसे - व्युत्थानसमये न प्रकाश से इति यावत् ॥ २ ॥ ज्ञानकर्ममयचिद्रपुरात्मा सर्वथैष परमेश्वर एव । स्वाद्वपुस्तु निखिलेषु पदार्थे- ज्ञान- = ज्ञान कर्म- ष्वेषु नाम न भवेत्किमुतान्यत् ॥ ३ ॥ निखिलेषु = ( संसार की ) सभी पदार्थेषु = वस्तुओं में - एषः = यह = तथा क्रिया शक्ति से मय- = सम्पन्न - चिद्वपुः = चित्-स्वरूप परमेश्वरः = परमेश्वर एव = ही - आत्मा = आत्मा ( अस्ति = है ), - ३२५ - ( स एव = और वही ) सर्वथा = सब प्रकार से वपुः = ( उनका वास्तविक ) स्वरूप - स्यात् = हो सकता है। ( अन्यथा = यदि ऐसा न होता ) -