पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ श्रीशिवस्तात्रावला कहि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि । यत्स्रवत्यमृतपूरमपूर्व यो निमजयति विश्वमशेषम् ॥ ६ ॥ नाथ = हे नाथ ! ( अहं = मैं ) तावकं = आपके ( उस ) विमलं = निर्मल मुख-बिम्बं कहि = मुख-मण्डलका (अर्थात अत्यन्त उत्कृष्ट शाक्त-स्वरूप का ) = भला कब समवलोकयितास्मि = साक्षात्कार करूंगा, यत् = जो अपूर्व = लौकिक अमृत- • (चिदानन्द रूपी) अमृत की = धारा पूरं : स्रवति = बहाता है, यः = जो ( धारा ) = इस सारे अशेषं व्युत्थानावस्थितस्येय मुक्ति: । कर्हि नाथ ! विमलं मुखबिम्ब- परं शाकं रूपं तव समवलोकयितास्मि - साक्षात्करिष्यामि । अमृत- पूरम् - आनन्दप्रसरमपूर्वम्-अलौकिकम् । लोकयितृलोक्यरूपं विश्वं निमज्जयति ॥ ६ ॥ - विश्वं = ( भेदप्रथा - पूर्ण ) जगत् को निमज्जयति = डुबा देती है ॥ ६॥ ध्यातमात्रमुदितं तब रूपं कहिं नाथ परमामृतपूरैः । पूरयेत्त्वदविभेदविमोक्षा- नाथ = हे स्वामी ! - मे = मेरे ख्यातिदूरविवराणि सदा मे ॥ ७ ॥ | तव = आपका = स्वरूप परम = (अपने चिदानन्द रूपी ) उत्कृष्ट ध्यात मात्रम् = ध्यान करते ही उदितं = ( शाक्तोपाय-कम से ) प्रकट बना हुआ