पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्ति = होता | = अथवा = अथवा (कस्यापि ) (चित्-स्वरूप को पहचानता है, ) उस असा मान्य ( पुरुष में ) अस्तिएव की स्तुति करने की शक्ति ) होती ही है, क्योंकि यतः = - ( त्वम् = आप ) - आविष्कारनाम अष्टादशं स्तोत्रम् अति सुन्दरः = ( चिदानन्द-घन होने के कारण ) अत्यन्त ही रमणीय - असि = हैं । मम = मेरी पुनः = तो सततम् = सदा एतत् = यही अर्थितम् = लालसा है - ३२३ - - यद् = कि ( अहम् = मैं ) अविश्रान्ति = लगातार आठपहर ) = - ( त्वाम् = आप ) ईशं = परमेश्वर को विलोकयेयम् = देखता रहूँ, (अर्थात् - समावेश में आप का साक्षात्कार करता रहूँ ) * ॥ २१ ॥ (अर्थात् - -- - कस्यापीति – ब्रह्मोपेन्द्ररुद्रादेरपि भेदमयत्वेन चिद्धन परमेश्वररूपा- प्रत्यभिज्ञानात् । अतिसुन्दर इति - चिदानन्दघनस्वात्मरूपत्वातिस्पृह णीयो हृदयहारी । अतो यस्त्वामात्मानं प्रत्यभिजानाति तस्य कस्यापि - असामान्यस्य त्वयि स्तुतिशक्तिरस्त्येव | कस्यापीति आवर्त्य योज्यम् । मम पुनः स्तोतुः सततमेतदर्शितं - - वाञ्छितं, यद विश्रान्ति - निर्विरामं त्वामीशं समवलोकयेयं - साक्षात्कुर्यामिति शिवम् ।। २१ ।। इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावस्यामाविष्कार- नाम्नि अष्टादश स्तोत्रे श्रीक्षेमराजाचार्यविर- चिता विवृतिः ॥ १८ ॥ १ ख० पु० कल्यानीति - इति पाठः । २ ग० पु० स्तोतुः सतः - इति पाठः ।

  • भावार्थ -- हे भैरवनाथ ! ब्रह्मा जैसे बड़े-बड़े देवता भी आपका गुण-गान

नहीं कर सकते । फिर भला मैं कैसे कर सकूं ? अतः मुझे ऐसा करने की अभिलाषा नहीं है। मेरी तो बस यही लालसा है कि मैं सदा आप के स्वरूप का साक्षात्कार करता रहूँ ॥ २१ ॥