पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ माम् = मुझ में आविश = समावेश कीजिए । अथ = उस के बाद ( अर्थात् जब ऐसा श्रीशिवस्तोत्रावली करेंगे और मैं आप चित्स्वरूप के रंग में रँगा जाऊंगा, तो ) ( अहम् अपि = मैं भो ) भवन्तं = आप के स्वरूप में यस्मात् = फलतः ( अहं = मैं ) परम् = ( आपके ) त . साक्षात् = प्रत्यक्ष वपुः = स्वरूप की (के तात्त्विक स्वरूप की ) सततम्' = सदा सम् = भली भाँति = आविशेयम्- समावेश किया करूंगा | अर्चयेयम् = पूजा करूँगा, ( अर्थात् चित्स्वरूप में पूर्ण रूप में समावेश किये रहूँगा ॥ २० ॥ आसत्ति = निकट गतः = पहुँच कर रभसेन = उत्सुकता से तव = आप के एव = हे नाथ ! त्वं तावत् स्फुटं - प्रकटं कृत्वा न तु गृहितत्वेन समाविश | अथानन्तरम् एवं विधे त्वयि सति, उपजातसामर्थ्योऽस्मि अहं भवन्तं सततम् आविशेयं - गाढावष्टम्भेन स्वीकरोम्येवेति नियोगे लिङ् | यस्मा- दिति – एवं सति, परमासत्तिगतः - अतिनिकटं प्राप्तस्तवैव रभसेन - त्वरया साक्षाद्वपुः - तात्त्विकं स्वरूपं सम्यगर्चयेयं - समाविशेयमिति यावत् ।। २० ।। (परभैरवात्मन्=हे पर-भैरव स्वरूप !) कस्यापि = ( आप चिद्रूप को न पह- चानने के कारण ) किसी ( ब्रह्मा- आदि देवता ) को भी ही त्वयि न स्तुतिशक्तिरस्ति कस्या- व्यथवास्त्येव यतोऽतिसुन्दरोऽसि । सततं पुनरर्थितं ममैत- द्यदविश्रान्ति १ ख० पु० तथैव - इति पाठः । — विलोकयेयमीशम् ॥ २१ ॥ = त्वयि = आपकी स्तुति - शक्तिः = सामर्थ्य न = नहीं स्तुति करने का