पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमनोऽक्षवलयस्य वृत्तयः ताः = वे - आविष्कारनाम अष्टादशं स्तोत्रम् संर्वतः शिथिलवृत्तयोऽपि ताः । त्वामवाप्य दृढदीर्घसंविदो नाथ = हे नाथ ! आमनः = मन सहित अक्ष-वलयस्य = नाथ भक्तिधनसोष्मणां कथम् ॥ १७ ॥ आप से अभिन्न हो जाने पर ) भक्ति-धन- = ( समावेश-मयी ) भक्ति रूपी धन ( के तेज ) से सोष्मणां = देदीप्यमान भक्तों के लिये वृत्तयः = वृत्तियां सर्वतः = पूर्ण रूप में सभी इन्द्रियों की शिथिल- - वृत्तयः = चञ्चल स्वभाववाली दृढ- ( सन्ति = होती हैं । ) कथं = कैसे - अपि = भी त्वाम् = (= ( चिद्रूप ) को अवाप्य = प्राप्त करने पर ( अर्थात् निश्चल दीर्घ- =और स्थायी ३१९ = संविदः = ज्ञान स्वरूप ( भवन्ति = बन जाती हैं ? यह तो

  • आश्चर्य है ॥ १७ ॥ )

, हे नाथ ! आमनः - मनःपर्यन्तम् अक्षवलयस्य - इन्द्रियग्रामस्य वृत्तयः–व्यापाराः, सर्वत्र शिथिलवृत्तयः – चञ्चला अपि यास्ताः, भक्ति- घनेन सोध्मणाम् – ऊर्जस्विनां त्वां चिद्रूपं प्राप्य, दृढा:-अशिथिलाः, दीर्घाच - भ॑व दैकात्म्येन त्वद्वदेवावस्थास्त्रवः शुद्धबोधरूपाः । कथमिति स्वात्मन्येवास्य विस्मयः ।। १७ ।। १ ख० पु० सर्वथा – इति पाठः । -

  • [ क ] शब्दार्थ – अवलयः = इन्द्रियों का समूह |

(१) व्यवहार, काम । (२) स्वभाव | वृत्तिः - [ ख ] भावार्थ - हे नाथ ! इन्द्रियों का व्यवहार स्वभाव से ही सदा चञ्चल होता है। किन्तु आप के भक्त जन जब समावेश के आनन्द को प्राप्त करते हैं, तो उनके लिए वही इन्द्रियों का व्यवहार आपके समान ही अचञ्चल और ज्ञानस्वरूप बन जाता है । ऐसा कैसे होता है, यह बड़े आश्चर्य की बात है ॥ १७ ॥ २ ग० पु० त्वदैकात्म्येन - इति पाठः । -