पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० न च विभिन्नमसृज्यत किञ्चिद- स्त्यथ सुखेतरदत्र न निर्मितम् । अथ च दुःखि च भेदि च सर्वथा प्यसमविस्मयधाम नमोऽस्तु ते ॥ १८ ॥ ( प्रभो = हे प्रभु ! ) (सर्गादौ ( त्वया =) = श्रीशिवस्तोत्रावली सृष्टि के आरम्भ में ) - ( स्वतः = अपने स्वरूप से ) विभिन्नं = भिन्न किञ्चित् = कुछ भी - न च = नहीं असृजत = बनाया वस्तुतः त्वत्तः भिन्नं किंचित् अपि न = वास्तव में आप से भिन्न कुछ भी नहीं अस्ति = है । - अथ = और अत्र = इस संसार में ( त्वया ) = ( कुछ भी ) सुख-इतरत् = दुःखमय न = नहीं निर्मितम् = बनाया है । अथ च = किन्तु फिर भी । ( सर्व = सब कुछ ) दुःखि = ( पहचान न होने के कारण ) पूर्ण रूप में दुःखमय एकात्मता की = भेदि च = और भेदमय ही ( दिखाई देता ) है । ( ऐसे ) असम-विस्मय-धाम = असाधारण आर्य के स्थान ! ( हे प्रभु ! ) ते = आप को नमः अस्तु = नमस्कार हो ॥ १८ ॥ आदिसर्गादौ त्वया न च – नैव, किंचिद्भिन्नम् असृज्यत - सृष्टम्, नास्ति स्वतो विभिन्नं किंचित् । अथ शब्दो अध्यर्थे । सर्वस्य चेत्यमानत्वेन चिन्मयत्वाद्भेदासम्भवः । अथ च सुखेतरद् – दुःखरूपं न किंचिन्निर्मितम् उक्तादेव हेतोः । किंचिच्छन्दस्त्रिर्योज्य: । अथ चैवं सर्वथैव दुःखि च भिन्नं च | अपिरेवशब्दार्थः । त्वदैकात्म्याप्रत्यभिज्ञाना- देव | एवमसमविस्मयघाम- असामान्याश्चर्यभूमे ! ते तुभ्यं नमोऽस्तु ॥ १ क० पु० ऽप्रत्यभिज्ञानाचैव - इति पाठः । ख० पु० ऽप्रत्यभिज्ञानादेवम् - इति च पाठः । -