पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली भक्त्या सम्भृतो मदो यत्र तेषु - त्वदासेषु विषये, शान्तये - दुःख निवृत्तये या सुखलिप्सुता - भोगस्पृहा, सा मनागपि नास्ति; भक्ति- संभृतमदत्वादेव । तैश्चं प्रभोः पुर इति - साक्षात्कृतस्याप्रे मोक्षमार्गण फलाप्यर्थना न स्मर्यंते । कीदृशस्य प्रभो ? हृदयहारिणः- मायाप्रमातृतां शमयतः । अत एव येषां हृदयमेव हृतं ते कथमन्यत्स्मरेयुः । इत्येषां समावेशपरतैवोक्ता ।। १५ ।। जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः । भक्तिभाजनजनस्य साखिला ३१८ ( लोकेश्वर = हे लोकनाथ ! ) अवस्थितेः

= जगत्-व्यवस्था संबन्धी

( अर्थात् जगत् के नियम के अनुसार ) या = जो त्वत्सनाथमनसो महोत्सवः ॥ १६ ॥ थोड़े समय के लिए भी ) काचन = कोई ( दशा = दशा - ) - जागर- = = जागृति, इतर = दूसरी = दशा = दशा ( अर्थात् स्वप्न ) अथवा = या परा = • सुषुप्ति मनाक्-अपि = जरो सी भी ( अर्थात् - = ( भवेत् = हो, ) सा= वे - – अखिला = सभी (अ) त्वद् - = आप के साथ सनाथ = एकात्मता को प्राप्त हुये मनसः = मन वाले भक्ति- = ( स्वरूप समावेश रूपी ) भक्ति के भाजन- = पात्र बने हुये जनस्य = मनुष्य के लिये महोत्सवः = ( परमानन्द - पूर्ण ) बड़ा उत्सव हो होती हैं ॥ १६ ॥ अवस्थितेः– जगद्वयवस्थायाः सम्बन्धिनी या काचित् जागरस्वप्न- सुषुप्तदशा, मनागिति - संकुचितापि, सा सर्वा भक्तिमतस्त्वत्सनाथमनसः- त्वदधिष्ठित चित्तस्य, महोत्सवः - महाभ्युदयः; त्वत्सनाथत्वादेव ॥ १६ ॥ १ ग० पु० तैश्च पुरः प्रभो — इति पाठः । २ ख० पु० कीदृशप्रभोः— इति पाठः ।