पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादशं स्तोत्रम् 'महेश्वर' इत्यादि नाम, चिद्धनं रूपम् । सर्वसृष्टिसंहारकारिणी चेष्टा आदिग्रहणात् सर्वज्ञता स्वतंन्त्रादिधर्मः । तत्प्रथममेव स्फुरितं, तद्धरते- समावेशवैवैश्यापादनेन विस्मृतव्यापारानस्मान् सम्पादयति । युक्तं चैतत् | यतस्त्वं हरतीति हर:- इत्यन्वर्थनामा ॥ १४ ॥ शान्तये न सुवलिप्सुता मना- ग्भक्तिसम्भृतमदेषु तैः प्रभोः । मोक्षमार्गणफलापि नार्थना स्मर्पते - ( प्रभो = हे प्रभु-देव ! ) भक्ति- = भक्ति से सम्भृत = प्राप्त की गई मदेषु = मस्ती वाले (अर्थात् भक्ति से मस्त बने हुए आप के भक्तों ) में शान्तये = शांति के लिए ( अर्थात् दुःखों से छुटकारा पाने के लिए ) मनाक् = तनिक ( अपि = भी ) - सुख- लिप्सुता न = नहीं ( भवति होती । ) = सुख की हृदयहारिणः पुरः ॥ १५ ॥ और ) - इच्छा ( च = तैः = उनको हृदयहारिणः = ( समावेश में आपका साक्षात्कार होने पर ) मनो-मुग्ध- कारी प्रभोः = आप प्रभु पुरः = सामने = मोक्ष- = मुक्ति की = मार्गण- फला = फल वाली अर्थना = प्रार्थना अपि = भी - - • खोज रूपी स्मर्यते. ५ घ० ५० विचारान् इति पाठः । ६ क० ख० पु० अन्वर्थनाम्ना - इति पाठः । - ७ क० पु० प्रभो ! – इति पाठः । = याद नहीं रहती ॥१५॥ १ ख० पु० सर्वसृष्टिसंहारादिकारिणी - इति पाठः । २ ग० पु० स्वतंत्रादिरूपः - इति पाठः । ३ क० ग० पु० स्फुरत् इति पाठः । - ४ ख० १० चैकल्यापादनेन - इति पाठः ।