पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीशिवस्तोत्रावली भवदीयमिहास्तु वस्तु तत्त्वं इदमेव हि विवरीतुं क इवात्र पात्रमर्थे । नामरूपचेष्टा- ( महेश्वर = हे ईश्वर ! ) - वस्तु = वस्तु - द्यसमं ते हरते हरोऽसि यस्मात् ॥ १४ ॥ इह = इस संसार में ( यत्किंचित् = जो कुछ ) - ( अस्ति = है ) - ( तत् सर्वे = वह सब कुछ ) भवदीयं ( रूपमस्ति अस्तु = अस्तु | = आपका ही = स्वरूप है । ) - अत्र = इस अर्थे = विषय में तत्त्वं = वास्तविक स्थिति यथार्थता ) का विवरीतुं = निश्चय करने के लिए कः इव = भला कौन सा (भक्त) - पात्रम् = योग्य - P ( अस्ति = हो सकता है ? ) हि = क्योंकि S (अर्थात् इदम् एव = यही ते = आप के असमं = असाधारण प्रभाव वाले - नाम = ( 'महेश्वर आदि ) नाम, = रूप- = ( 'चिदानन्द' ) रूप - चेष्टा आदि = और ( जगत् की सृष्टि- संहार ) आदि चेष्टा C हरते = ( हमारे हृदय को ) हर लेते हैं, ( अर्थात् समावेश की विव- शता उत्पन्न करके हमें ऐसा बना देते हैं कि हमें अपने व्यवहार की सुधबुध ही नहीं रहती । ) ( युक्तं चैतत् = और यह बात तो ठीक ही है, ) यस्मात् = क्योंकि (आप) - हरः = 'हर' ( अर्थात् हरने वाले ) S असि = ही तो ठहरे ॥ १४ ॥ - इह-जगति,यावत्किंचिद्वस्तु तत्सर्वं भवदीयं – त्वद्विभूतिरूपमिति । एतदोमित्येवास्तु । अत्रीर्थे तत्त्वं विवरीतुं क इव भक्तिमान् पात्रं, न कश्चित् । यतो याबद्वयमेतद्विचारयितुं प्रक्रमामहे तावद्यदुपक्रमविचार: तत्त्वदीयमिदमेव असामान्य प्रभावमनुभवसिद्धम् । नामरूपचेष्टादि । १ क० पु० श्रार्थतत्त्वम् – इति पाठः । २ ख० पु० असामान्यमनुभवसिद्धम् – इति पाठः ।