पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादर्श स्तोत्रम् ३१५ तात् - सम्पादितात्, भवान् परितोषं गतः - - प्रसन्नः सन् कदा सर्वत्र मम दृश: - दर्शनस्य पदं - विश्रांतिभूर्भवेत् - गेलिते देहाद्यभिमाने त्वन्मयमेव विश्वं साक्षात्कुर्यामित्यर्थः ॥ १२ ॥ - निवसन्परमामृता ब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः । जनवृत्तमाचरेयं सकलं रसयन्सर्वत एव किञ्चनापि ॥ १३ ॥ - ( भगवन् = हे भगवान् ! ) ( अहं = मैं ) भवत्-अर्चा - विधिमात्र-मग्न - चित्त :- केवल आपकी पूजा करने में लगे हुए चित्त वाला ( सन् = होकर ) परमामृत- अब्धि- = समुद्र के मध्ये = बीच में निवसन् = रहते हुए ( अतः = और इसीलिए ) - चिदानन्द रूपी = - सर्वतः एव = सभी ( वस्तुओं) के बीच में से किंचन अपि = (भीष्ट) लौकिक - ( नन्द-स्वरूप ) रसयन् = के चमत्कार का अनुभव करते हुए सकलं = सभी जन-वृत्तम् = लौकिक व्यवहारों को आचरेयम्: - = करता रहूँ । ( बस मेरे जीवन की साध तो यही है ) ॥१३॥ अहं भ॑वदर्चाविधिमात्रे मनचित्तः – आसक्तः सन्, परमामृताब्धि- मध्ये – चिदानन्द समुद्रस्यान्तसन् सकलं जनवृत्तं - लोकचेष्टितमाच रेयम् । कीदृक् ? सर्वतः - सर्वस्यैष मध्यात् किंचनापि -अलौकिकमा- नन्दस्वरूपम् अभीष्टं रसयन्- आस्वादयन् || १३ ।। १ ख० ग० पु० गलितदेहायभिमाने - इति पाठः । २ घ० पु० भवदर्चनविधिमात्रे - इति पाठः | - ३ ख० पु० चिदानन्दघनसमुद्रस्य इति पाठः । ग० पु० चिदानन्दघन समुद्रान्तः - इति पाठः । ४ क० पु० निवसन्- इति पाठः ।