पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली , - - प्रतिवस्तु – प्रतिभावं, समस्तजीवतः - सर्वेषां जीवानाम् असि - त्वं यथा प्रतिभामयः - संविद्रूपः नीलादिग्रहणान्यथानुपपत्त्या प्रति- भासि — अप्रत्यभिज्ञातोऽपि वस्तुतः स्फुरसि | तथा मम - दासस्य नाथ ! पुरः – अग्रे सर्वत्र, नेत्रत्रयेण शूलेन च शोभित :- निरतिशया- साधारणाभिज्ञानेन सम्यक् प्रत्यभिज्ञातः सन् , प्रथां व्रज — प्रकटीभव- समावेशेन स्फुरेत्यर्थ: । नेत्रत्रयशूले असाधारणाभिज्ञानोपलक्षणपरे, नं पुनरत्राकारे भरः | समस्तजीवतः - इति प्रतियोगे शम् ।। ११ ।। अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् । परितोषगतः कदा भवान् मम सर्वत्र भवेद् दृशः पदम् ॥ १२ ॥ ( परमेश्वर = हे परमात्मा ! ) ममता = ( 'भगवान् शंकर ही मेरे - | गतः = बने हुए भवान् = आप

  • ,

स्वामी हैं, ऐसी ) ममता से भक्ति-भरेण [ = भरे हुए भक्ति-रस से कल्पितात् = किए गए अभिमान - = ( देह आदि) अहं- - दृशः = दृष्टि का कार रूपी पदं = विषय (अर्थात् विश्रांतिस्थान ) = चरु - = हव्यान्न के भवेत् = बलेंगे ! ( अर्थात् आदि उपहारतः = उपहार से ( अर्थात् - मेरे पराहंभाव- ग्रहण से ) परितोष- = प्रसन्न के अभिमान के नष्ट होने पर मैं. "कब आप की विश्वात्मता का साक्षा- त्कार करूंगा ! ) ॥ १२ ॥ अभिमान:- अहंकार एव चरुः - स्थालीपाकस्तस्य उपहारः - भग- वत्यर्पणं पराहंभावग्रहणं, ततः । कीदृशात् ? " मम महेश्वर स्वामी अस्ति" — इत्येवं ममताप्रधानः यो भक्तिरसः - सेवाप्रकारस्तेन कल्पि- कदा = भला कब सर्वत्र = सभी अवस्थाओं में मम = मेरी - - १ ख० पु० न च – इति पाठः । २ घ० पु० योगे शम् - इति पाठः । - ३ घ० पु० समताभक्ति - इति पाठः | ४ घ० पु० समताप्रधानः- इति पाठः ।