पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादशं स्तोत्रम् सततमेव तवैव पुरेऽथवा- प्यरहितो विचरेयमहं त्वया । क्षणलवोऽव्यथम स्म भवेत् स मे न विजये ननु यत्र भवन्मयः ॥ ८ ॥ - ( शम्भो = हे शम्भु ! ) अहं = मैं सततम् एव = सदैव तव = आप की पुरे = पुरी में एव = ही ( अर्थात् आपके शाक्त- मार्ग पर ही ) विचरेयम् = विराजमान रहूँ, ( अर्थात् शाक्त- समावेश-शाली ही बजा रहूँ ), अथवा = या त्वया = आप से अरहितः = अभिन्न होकर - अपि = ही - - ( विचरेयम् = विराजमान रहूं अर्थात् व-समावेश-शाली ही बना शाम्भव-स रहूँ ) । अथ यत्र = पर जहां (जब ). ( अहं = मैं ) भवत्-मय:=प से भिन्न (हो कर ). न विजये = गौरववान न बन जाऊं, = सः = ऐसा क्षणलवः = क्षण मात्र अपि = भी - ननु = निश्चित रूप से - ३११ मे = मुझे - मा भवेत् स्म = ( कभी ) प्राप्तः न हो ॥ ८ ॥ •; तवैव संबन्धिनि पुरे - पूरके शाक्के पदे विचरेयं - शाक्तसमावेश- शाली स्याम् | अथवा त्वयारहितः, इति - शाम्भवसमावेशमयः । अथवा भवन्मय इति -- त्वद्रूपो विमुक्तस्वभावो यत्र न विजयेन सर्वोत्कर्षेण वर्ते, स क्षणलवोऽपि मे मा भूत् इति उत्तरोत्तरसातिशयदशाशंसापर- मेतत् | ननु वितर्फे ॥ ८ ॥ 7 १ ख० पु० मा स भवेत् स्म मे - इति पाठः । २ ६० पु० संबन्धिः - इति पाठः । - ३ ग० पु० अविरहितः - इति पाठः । -