पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ श्रीशिवस्तोत्रावली भवदङ्ग परिस्रवत्सुशीता- मृतपूरैर्भरिते समन्ततोऽपि । भवदर्चनसम्पदेह भक्ता- स्तव संसारसरोऽन्तरे चरन्ति ॥ ९ ॥ ( भगवन् = हे भगवान् ) = आप की भवत्- अर्चन- = पूजा रूपिणी संपदा = संपत्ति से ( सुशोभित ) तव = आप के भक्ताः = भक्त-जन भदत् - = श्राप के अङ्ग- = ( परा शक्ति रूपी ) अंग से परिस्रवत् = बहती हुई - सुशीत- = [अन्त शीतल ( अर्थात् संताप- हारी - दुःख रूपी की गरमी को दूर करने वाली ) नाथ = हे प्रभु ! - ( अहं = मैं ) अमृत- - पूरैः = धाराओं से समन्ततः अपि = सब ओर से भरिते = परिपूर्ण बने हुए इस संसार- सरोऽन्तरे = सरोवर के बीच में चरन्ति = विहार करते हैं ( अर्थात, विराजमान होते हैं ) ॥ ९ ॥ - (आनन्द-रूपी) अमृत की तब भक्ताः भवदर्चनसंपदा - त्वंद्विश्रान्तिलक्ष्म्या उपलक्षिता इह संसारसरसः – भवसमुद्रस्य अन्तरे - मध्ये, चरन्ति – व्यवहरन्ति । कीदृशे ? भवदीयात्परशक्तिरूपादङ्गात् परितः - समन्तात् स्रवद्भिः सुष्ठु शीतलैः– दुःखानलतापोपशान्तिदैरमृतपूरैः– आनन्दोल्लासैः द्भरिते—पूरिते इति यावत् ॥ ६ ॥ समन्ता- - = ● संसार रूपी १ ख० पु० त्वद्विश्रांतिसम्पदा – इति पाठः । २ घ० पु० कोहशि - इति पाठः । महामन्त्रतरुच्छायाशीतले त्वन्महावने । निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ १० ॥ महामंत्र = अहं परामर्श रूपी तरु- = ( उत्तम ) वृक्ष की