पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली हेयोपादेयाद्यभिमतेषु अर्थचयेषु - व्यवहारेषु, अहं सुखसंस्पर्शनमात्र- लोकयात्रो भवेयम् – स्वानन्दोल्लाससारजगद्वयबहार: स्याम् ॥ ६ ॥ ३१० सकलव्यवहारगोचरे प्रभो = हे स्वामी ! सकल = सभी अन्तः = में - उपयान्त्यपयान्ति चानिशम् स्फुटमन्तः स्फुरति त्वयि प्रभो । व्यवहार = • व्यावहारिक गोचरे = विषयों मम वस्तूनि विभान्तु सर्वदा ॥ ७ ॥ च= और वस्तूनि = वस्तुएं उपयान्ति: त्वयि = आप के स्फुटं = स्पष्ट रूप में स्फुरति = चमक उठने पर ( सर्वाणि = सारी ) - = उत्पन्न होती हुई अपयान्ति सर्वदा = सदा अनिशं = निरन्तर मम = = नष्ट होती हुई मुझे विभान्तु = दिखाई दें, ( के समावेश को प्राप्त करके मैं सदा सभी सांसारिक वस्तुओं की उत्पत्ति और नाश के क्रम को देखता रहूं ) ॥ ७ ॥ १ क० पु० अनुगच्छन्तोऽपि - इति पाठः । २ ग० पु० दर्पणप्रतिबिम्बवत् — इति पाठः । सर्वदा – सदा, अनिशं - निर्विरामं, व्यवहारविषयस्यान्तर्मम त्वयि - चिद्रूपे स्फुटं स्फुरति सति, सर्वाणि वस्तूनि उपयान्त्यपयान्ति च - सृज्यमाणानि संहियमाणानि च स्फुरन्तु, त्वदाविष्टोऽहं सदा भावसर्ग- संहारकृत् स्यामित्यर्थः । 'उपयान्त्यपियान्ति 'च' - इति पाठे, आगच्छ- न्तोऽपि दर्पणे प्रतिबिम्बवद्विलीयमाना एव न त्ववस्थितिं मनागपि भंज- माना भान्तु, इति व्याख्येयम् | च एवार्थे | उद्यन्तो विनश्यन्तञ्च लोक वयँथा भान्ति तथा भान्तु इति वा योज्यम् ॥ ७ ॥ ३ ग० पु० भाजमानाः - इति पाठः । . - ४ ख० पु० यथावत् - इति पाठः ।