पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादशं स्तोत्रम् आनन्दमयोऽप्येष लोकः, तवेच्छया - भेदंप्रथारूपया त्वन्मायाशक्त्या अन्तः परम् – अतिशयेन दह्यते - तद्दुः खैरायास्यते । यत एवं तस्मात्त- - -- वेच्छया - अनुजिघृक्षया, अत्र - कल्पिते विषये त्वं मे - भक्तस्य - तदिति — तथा कुरु यथाहं त्वदर्चनानन्दमयः स्याम् ॥ ५ ॥ स्वरसोदितयुष्मदघिपद्म- द्वयपूजामृतपानसंक्त चित्तः । सकलार्थचयेष्वहं भवेयम् सुखसंस्पर्शनमात्रलोकयात्रः ॥ ६ ॥ ( देवेश ) = हे देवाधिदेव ! - • स्वाभाविक रूप से - स्वरस- = उदित - = होने वाली युष्मद् = आपके अंघ्रि पद्म- = चरण कमलों के द्वय- = = जोड़े की पूजा-पूजा ( अर्थात् स्वरूप समा- वेश- संपत्ति ) रूपी अमृत- = अमृत के पान- = पीने में चित्तः = हृदय वाला अहं = मैं ३०९ सकल- सभी अर्थ - चयेषु = ( हेय तथा उपादेय - = आदि ) व्यवहारों के संबन्ध में - मात्र - लोक - यात्रः - सुख-संस्पर्शन-२ भवेयम् = ऐसा बना रहूं कि लौकिक व्यवहार से ( मुझे) केवल ( चिदानन्द रूपी ) सुख की ही प्राप्ति हो ॥ ६ ॥ १ घ० पु० भेदप्रवाहरूपया - इति पाठः । २ ख० पु० यस्मात् — इति पाठः । ३ ग० पु० त्वमेव – इति पाठः । ४ ऋ० पु० त्वदर्शनानन्दमयः - इति पाठः । ५ ख० पु० मुक्तचित्तः - इति पाठः । ६ ख० पु० युष्मदङ्घ्रि पूजा - इति पाठः । ७ घ० पु० विश्रान्तिमानसः - इति पाठः । सक्त = = लगे हुए स्वरसेन – अप्रयत्नमेवोदिता या युष्मँदङ्घ्रिपद्मद्वयपूजा - त्वत्समा- वेशसंपत्, सैवामृतपानं तत्र सक्तचित्तः - विश्रान्तमानसः | सकलेषु- -