पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली गाढमभेदेनावष्ट॑न्धौ युष्मंदङ्वी येन तथाभूतोऽजस्रं यो भोजनाच्छाद- नमपि नापेक्षते ३०८ 'अश्नन् यद्वा तद्वा' ।' प० सा०, श्लो० ६९ ॥ इति स्थित्या व्यवहारानपेक्ष: पूजापर एव तमहं नौमि ॥ ४॥ सदा भवद्देहनिवासस्वस्थो- ऽप्यन्तः परं दह्यत एष लोकः । तवेच्छया तत्कुरु मे यथात्र ( प्रभो = हे स्वामी ! ) एषः = ये लोकः = ( संसारी ) लोग तव सदा = सदा भवत् = आपके = देह- ( पारमार्थिक ) स्वरूप में निवास- = निवास करने से स्वस्थः = वास्तव में स्वस्थ (अर्थात् सुखी ) होते हुए अपि = भी त्वदर्चनानन्दमयो भवेयम् ॥ ५ ॥ = आप को इच्छया = ( अप्रतिता स्वरूपगोपना- त्मक ) इच्छा शक्ति से हृदय में अन्तः = परं : दुःखों और आपत्तियों से सदा व्याकुल बने रहते हैं। ) ( तस्मात् = इसलिए ) ( तवेच्छया = अपनी-अप्रतिता -इच्छा से ) स्वरूप- प्रथनात्मक अत्र = इस विषय में ( त्वं मे = आप मुझ ) ( भक्तस्य: तत् = ऐसा कुरु = कीजिए - यथा = कि ( अहं = मैं ) त्वद्- = आप की अर्चना = पूजा के = बहुत अधिक दह्यते = जलते रहते हैं, (अर्थात् आनन्द-मयः = आनन्द से भरपूर भवेयम् = बना रहूँ ॥ ५ ॥ सदा भवदीये देहे—उपचिते स्वरूपे र्निवसनेन वस्तुतः स्वस्थ :- १ ख० पु० अवष्टब्धो - इति पाठः । २ ख० पु० युष्मदर्येन — इति पाठः | ३ घ० पु० निवासेन - इति पाठः । - = भक्त के लिए )