पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादशं स्तोत्रम् निखिला:- सर्वे भावाः, प्रकाशमानत्वेन चिन्मयत्वात् । पुनरास्तां भावस्वरूपज्ञानम्, आश्चर्यमात्मनोऽपि रूपं वेदितुर्मुद्यतमपि चेतो यन्नैवा- वैति - समावेशधारुरुचरणकाक्रान्तमपि यच्चिदात्म्यं न भेजते - तत् हतोऽस्मि - व्यापादितोऽस्मि, इति भंगिति समावेशप्रकर्षमलभ- मानस्य ताम्यँत इयमुक्तिः ॥ ३ ॥ भवन्मयस्वात्मनिवासलब्ध- सम्पद्भराभ्यर्चितयुष्मदधिः । न भोजनाच्छादनमप्यजत्र- मपेक्षते यस्तमहं नंतोऽस्मि ॥ ४ ॥ ( महेश्वर = हे परमेश्वर ! ) चरणों की पूजा करने वाला भवत् = आप ( के चिदानन्द- स्वरूप ) " से मय- = परिपूर्ण - स्वात्म = अपनी आत्मा में निवास = निवास करने से = लब्ध- = प्राप्त किए गए - संपद्-भर- = ( परमानन्द रूपी ) ऐश्वर्य की से अभ्यर्चित- युष्मद् अंघ्रिः = आप के यः = जो भक्त . अजस्रं = लगातार भोजन- भोजन - आच्छादनम् = तथा वस्त्र (आदि) की अपि = भी न अपेक्षते = इच्छा नहीं रखता, तम् = उस को अहं = मैं नतोऽस्मि = प्रणाम करता हूँ ॥ ४ ॥ भवान्—चिद्रूपः प्रकृतं रूपं यस्य तथाभूते स्वात्मनि निवासेन- विश्रान्त्या लब्धेन सम्परेण - परमानन्दभूतिप्रसरेण श्रभ्यँचितौ- १ ग० पु० उद्यतमपि - इति पाठः । २ ख० पु० यश्चिदैकात्म्यम् – इति पाठः । ३ ग० पु० लभते - इति पाठः । ४ क० पु० जगति — इति पाठः । ५. ख० पु० ताप्यतः - - इति पाठः । ६ क० पु० नमामि - इति पाठः । ७ ख० पु० अभ्यर्चितो -- इति पाठः ।