पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - शिम्बिकाबीजवत्संसृष्टो यस्याः | परमार्थपदे – गलितकल्पनायां तात्त्वि - क्यां दृष्टौ पुनः जगत्त्रयस्यापि - भवातिभवाभवात्मनः त्वत्तो भेदो नास्ति, किं पुनः शक्तेः ॥ २ ॥ ३०६ नो जानते सुभगमध्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिला हि भावाः । चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ ३ ॥ इह = इस संसार में - लोकाः = ( सामान्य ) लोग - अवलेपवन्तः = ( विषयों में आक होने के कारण ) घमंडी ( सन्तः = होकर ) ( भावानां = सभी वस्तुओं के ) सुभगम्-अपि = सौभाग्य पूर्ण (अर्थात् पारमार्थिक चिदानन्द-मय ) = स्वरूप को रूपं = नो = नहीं - जानते = जानते हैं, हि = क्योंकि - निखिलाः = ( ये ) सभी - ( भवन्ति = मालूम होती हैं । ) - ( एतत् आस्ताम् = यह बात तो रहे, अर्थात् ऐसा प्रायः होता ही है । ) अहो = अहो ! १ ग० पु० संस्पृष्टौ - इति पाठः । २ ग० पु० तावदेव - इति पाठः । यत् पुनः = अब यदि उद्यतम् अपि = उद्यत बना हुआ भी = (जानने के लिए उतावला) इदं = यह चेतः = ( मेरा ) हृदय आत्मरूपं = अपने स्वरूप को - नैव: = नहीं अवैति = जान पाता, तद् = तो - भावाः = वस्तुएं हा = हाय ! - प्रयत्न = प्रयत्न से (ध्यान से विचार करने पर ) हतः अस्मि = ( मैं ) मारा गया सुभगाः = अत्यन्त उत्कृष्ट ( चिदा- ( अर्थात् फिर मुझे निराशा का नन्दपूर्ण ही ) मुख ही देखना पड़ेगा ) ॥ ३ ॥ लोकास्तोवदवलेपवन्तः सन्तः सुभगमपि - चिदात्मकं रूपं भावानां न जानन्ति, यतः प्रयत्नेन - सर्वथा निश्चयेन, सुभगा:- उत्कृष्टा एव