पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आविष्कारनाम अष्टादशं स्तोत्रम् त्वत्स्वरूपाणामिह-जगति दूरे न किंचिदस्ति; सर्वस्य स्वांगकल्पत्वेन स्फुरणात् । तदुक्तं गीतासु- 'यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । अ० ६, श्लो० ३१ ॥ इत्यादि ।। १ ।। क्वचिदेव भवान् क्वचिद्भवानी परमार्थपदे तु नैव देव्या एव - सकलार्थक्रमगर्भिणी प्रधाना । ( ईश = हे परमेश्वर ! ) - क्वचित् = कभी ( अर्थात् किसी विश्वो- त्तीर्ण में ) भवान् = आप शिव ही भवतो नापि जगत्त्रयस्य भेदः ॥ २ ॥ ( प्रधानः भवति = प्रधान होते हैं ) क्वचित् = और कभी ( अर्थात् किसी विश्व-मय दशा में ) - क्रम- क्रम से गर्भिणी = भरी हुई भवानी = शक्ति भगवती ( ही ) = ( भवति = होती है - - १ ग० पु० किंचिदिति - इति पाठः । २ ३० पु० तदुक्तम् इति पाठः । सकल- सभी देव्या: = शक्ति - अर्थ- = ( घट, पट आदि) पदार्थों के नापि = और न ही speed, gamepl नैव की प्रधानता कभी 'शिव' के रूप में देखी जाती है और कभी 'परा-शक्ति' के रूप में ), तु = पर परमार्थ - पदे = परमार्थ की दृष्टि से वास्तव में ) ( = न तो ३०५ प्रधाना = प्रधान - - - केचिदेवेति - मुक्तौ, क्वचिदिति - तदुपायतायां भोगे च, भवानी - पराशक्तिः, सकलः - कैलादिक्षित्यन्तः अर्थक्रमः- प्रमेयराशिर्गर्भेऽन्तः जगत्त्रयस्य = ( इस ) त्रिलोकी भवतः = तथा ( के स्वरूप ) में भेदः = कोई भेद है ॥ २ ॥ ३ ख० पु० इत्यादि श्रीगीतासु- इति पाठः । ४ ख० पु० कचिदिति - इति पाठः । ५ ग० पु० शिवादिक्षित्यन्तः । २०शि०