पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ॐ ।। तत् सत् । अथ आवेष्कारनाम अष्टादश स्तोत्रम् जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते । जगदीश तवैवं भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥ १ ॥ जगदीश = हे जगत के प्रभु ! तव = आप ( चिद्रूप ) के भक्ति-भाजः = भक्त जन एव = ही जगतः = ( इस भेद-प्रथारूप) जगत के हि = क्योंकि अन्तरतः = बीच में से भवन्तम् = आप को - आप्त्वा = प्राप्त कर के = पुनः = फिर पतत् भवतः = आप ( चिद्रूप ) के - अन्तरात् = बीच में से लभन्ते = 1 = प्राप्त करते हैं ( अर्थात् देखते हैं ), = इस ( जगत ) को तेषाम् = उन ( भक्तों ) के लिए = इद्द = इस जगत में किंचित् = कुछ भी — दूरतः = दूर न अस्ति = नहीं है ॥ १ ॥ हे जगदीश! ये तवैव – चिद्रूपस्य स्वात्मनो भक्तिभाजास्ते जगतः - विश्वस्य अन्तरत: – मध्यात् भवन्तमाप्त्वा - प्रकाशमानव्यवहारपदादेव प्रकाशरूपं त्वां लब्ध्वा, पुनरपि एतत् - जगद्भवतः - चिद्रूपस्य अन्तरतो मध्याल्लभन्ते । यस्मात्तेषां - भक्तिभाजां सम्यक्प्रत्यभिज्ञात विश्वात्मक- १ क० पु० तथैव - इति पाठः ।