पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् 'अस्मिन्नव जगत्यन्तर् 'दादा च वेद्यात् ।" स्तो० १६, श्लो० २३ ॥ ● ।' स्तो० १६, श्लो० २७ ॥ ।' स्तो० १६, श्लो० २९ ॥ ।' स्तो० ५, श्लो० ८ ॥ ।' स्तो० २०, श्लो० १० ॥ 'पानाशनप्रसाधन' 'समुल्लसन्तु भगवन् 'न क्वापि गत्वा' इत्यादयस्त्वनुगुणा अध्यत्र श्लोका न सन्ति । तद्यमसमञ्जसशय्या- प्रस्तारिणः श्रीविश्वावर्तस्यैव प्रसादः । एवमन्येष्वपि स्तोत्रेष्वेवंप्रायं बह्वनुचित मस्ति, तंत्तु अस्माभिर्नोद्घाटितम् - इत्यलं, सूक्तान्येवानुसरामः ॥ जयत्येष भवद्भक्तिभाजां पूजाविधिः परः । यस्तृणैः क्रियमाणोऽपि - रत्नैरेवोपकल्पते ॥ ४८ ॥ ( सन्तापहारिन् = हे दुःखहारी प्रभु !) - भवत् = आप के भक्ति- जनों की - ( समावेश-शाली ) भक्त-

एषः = इस पर: = अत्यन्त उत्कृष्ट पूजा = पूजा की विधिः = रीति की जयति = जय हो, - यः = तृणैः = ( पत्र, पुष्प आदि ) तृणों से = जो कियमाणः = की जाने पर - ३०३ अपि = भी रत्नैः = ( बहुमूल्य मुक्ति स्वरूप ) रत्नों से एव = ही - उपकल्पते = पूर्ण हो जाती है (अर्थात् पूर्ण रूप में सफल हो जाती है ) ॥ अपिर्भिन्नक्रमस्तेन तृणैरपि क्रियमाणः यो रत्नैरेवोपकल्पते- पूर्ण- विश्रान्तिप्रदो भवति, स भवद्भक्तिभाजां - त्वत्समावेशशालिनां पर :- पूर्ण: पूजाविधिर्जयतीति शिवम् ॥ ४८ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलो दिव्यक्क्रीडाबहुमानना- मनि सप्तदशस्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १७ ॥ 0000 १ ख० पु० बहुर चितमस्ति - इति पाठः । २ ग० पु० न त्वस्माभिर्नोद्घाटितम् – इति पाठः । ३ क० पु० त्वत्समावेशेन शालिनाम् - इति पाठः ।