पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ श्रीशिवस्तोत्रावली कपालादीनि, अमूर्त्तस्तु भावः - विकल्पकल्पितप्रसज्यप्रतिषेधात्मा, ततः उत्थेयादिति - समस्तं भावाभावपदमधरीकृत्य उन्मेज्ज्यादित्यर्थः । भव त्पूजामहोत्सवः–त्वद्विश्रान्त्युदयः | भावादित्यादिका ल्यब्लोपे पञ्चमी । कामक्रोधाभिमानैस्त्वामुपहारीकृतैः सदा । येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः ॥ ४७ ॥ - ( दयासिन्धो = हे दया-सागर ! ) उपहारीकृतैः = उपहार के रूप में अर्पित किए गए काम काम, क्रोध- = क्रोध अभिमानैः = और अभिमान ( रूपी ( त्वं =) उपचारों ) से ये = जो ( भक्त-जन ) - त्वां '= आप को सदा = सदैव = अर्चयन्ति = पूजते हैं, तेभ्यः = उन को - नमः = ( मेरा ) प्रणाम हो, ( यतः = क्योंकि ) तत्त्वतः = तस्व-दृष्टि से तो Hoppe तेषाम् ( एव ) = उन्हीं पर - सर्वचित्तवृत्तीनां कामादिभिः स्वीकारात्तेषामेवोपादानमुपहारीकृतैः- विचार्य त्वय्येवार्पितः तस्वत: तुष्टोऽसि --- 'हर्षामर्षभयक्रोधैर्मुक्तो यः स च मे प्रियः ॥' भ० गी० [अ० १२, श्लो० १५ ॥ इत्यभिधानात् । ननु च श्रीमन्महासारोक्तिमयेऽमुँत्र स्तोत्रेऽयं श्लोको स्थान: सत्यम्, 'अशेषवासनाप्रन्थि इत्यादिकस्यापि स्मर्त्तव्यम् । 'लोकवद्भवतु मे" 'निजनिजेषु पदेषु' ।' स्तो० १७ लो० १५ ॥ १ ख० पु० कपालानि- इति पाठः । - तुष्टः = प्रसन्न असि = होते हैं ॥ ४७ ॥ ।' स्तो० ८, श्लो० ३ ॥ ।' स्तो० ८, श्लो० ५ ॥ २ ग० पु० उन्मज्ज्येत् इति पाठः । (३ ख० पु० महामर्ष भयोधैः- इति पाठः । ४ ६० ५० स्वकृतस्तोत्रे - इति पाठः । www