पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाथ = हे स्वामी ! --- एषा = यह – दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् पेशलिमा = ( स्वभाव की ) कोमलता ईश्वरः = स्वामी - - ( तो ) तव = आप में एव = ही किल सचमुच - दृश्यते = देखी जाती है, यत् = कि - - ( त्वं = []) विश्व- = समस्त संसार के P अपि ( सन् ) = होते हुए भी भृत्यैः = ( मुझ जैसे सेवकों से अर्ध्यसे = पूजे जाते हैं और = लभ्यसे = प्राप्त किये जाते हैं ॥ ४५ ॥ - ( प्रभो = हे प्रभु ! ) = आप की पेशलिमा सरलता । तवैवेति - चिद्धनत्वेन सर्वेषामात्मनः । विश्वेश्वरोऽपि – सदाशिवादीनामपि स्वामी | अर्ध्यसे- समाविश्यसे । लभ्यसे – निरर्गलमात्मीक्रियसे ॥ ४५ ॥ - सदा मूर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः । उत्थेयान्मे प्रशस्तस्य - भवत्पूजामहोत्सवः ॥ ४६ ॥ वा = तथा अमूर्त्तात् = निराकार - सामान्य ) भवत्- पूजा- = ( समावेश रूपिणी) पूजा का भावात् = ( और ) सत्तायुक्त - महा- = बड़ा यद्वा = तथा उत्सवः = उत्सव प्रशस्तस्य = ( आप की भक्ति से ) अपि = भी प्रशंसनीय बने हुए सदा अभावतः = सत्ता-हीन ( वस्तुओं) से = सदा

  • उत्थेयात् =

= उठता रहे ( अर्थात् उपलब्ध होता रहे ) ॥ ४६ ॥ मे = मुझ को A मूर्त्तात् = ( सभी ) साकार मूर्त्तो भाव: - घटादिः, अमूर्त्तः - सुखादिः । मूर्त्तो भावः - घटस्य १ ख० पु० विश्वेश्वरत्वेऽपि – इति पाठः । -

  • भावार्थ – संसार की प्रत्येक वस्तु मुझे आपकी पूजा का आनन्द दिलाने

में ही योग देती रहे ॥ ४६ ॥