पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - भवतः - चिन्नाथस्य पूजाविधौ-अवश्य कार्यायामर्चायां, मम साध- नानि - चक्षुरादीनि करणानि परिपूर्णानि - सृष्टयादिदेवीचक्रोल्लासम यानि । अत एव चिन्मरीचिमयत्वात् शुद्धानि, भक्तिमन्ति- विश्वार्पणेन त्वत्सेवापराणि, कदाचिदपि पाशववासनास्पृष्टत्वात् स्थिराणि नित्यमी- दृश्येव भवन्तु || ४३ ॥ ३०० अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो । अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥ ४४ ॥ कोशे = कोश अर्थात खज़ाना ( है ); करण- = ( इसमें चित्प्रकाश की ) किरणों की प्रभो = हे प्रभु ! अहो = अहो ! त्वत्- = आप की पूजा = ( समावेश-मयी ) पूजा का कर्मणि = अनुष्ठान अशेष- = समस्त पूजा- = पूजा ( की क्रियाओं) का सत्- = अत्यन्त उत्कृष्ट वृन्दस्य: कापि = अलौकिक = = माला को लक्ष्मीः = छटा विजृम्भते = चमक उठती है ॥ ४४ ॥ - इमामेव दशां विमृशन्नाह, शक्तीनामुल्लासप्र सरादिप्रभ॑वनशील प्रभो ! अशेषाणां पूजानां - विचित्राणां सृष्टिदेव्यादिपदविश्रांतीनां सत्कोशे- शोभनगञ्जरूपे, त्वत्पूजाकर्मणि - पूर्णचिदानन्द घनश्रीमन्थान भैरवस्वरूप- विश्रान्तौ करणवृन्दस्य - रश्मिचक्रस्य, अहो ! कापि - स्वसंवित्साक्षिका लक्ष्मीः– दीप्तिर्विजृम्भते - स्फुरति, इति महार्थपरिपूर्णस्यास्य सारोपदे- शवर्षीणि इमानि सूक्तान्युल्लसन्ति ॥ ४४ ॥ - ३ ग० पु० एष - इति पाठः । ४ ग० पु० मस्र्यैः - इति पाठः । तान्येवाह - एषा पेशलिमा नाथ तवैव किल दृश्यते । विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ ४५ ॥ १ ख० पु० वासनया - इति पाठः । २ क० पु० प्रभवशील - इति पाठः । -