पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यक्रोडाबहुमाननाम सप्तदर्श स्तोत्रम् शम्भो = हे कल्याण-स्वरूप शङ्कर ! - स्वादु - = ( स्वात्मानन्द-मय होने के कारण ) मधुर भक्तिरस = भक्ति-रस के = आस्वाद- = चमत्कार से स्तब्धी = एकाग्र भूत- = बने हुए मनः च्युतां = मन से की गई नाथ = हे स्वामी ! भवत्- = आपकी पूजा = (परा ) पूजा विधौ = करने के समय मे = मेरी स्वदुः – चमत्कारसारो यो भक्तिरसस्तस्यास्वोदेन स्तब्धीभूतं - चलित चाञ्चल्यं यन्मनस्ततश्च्युत् च्यैवनं प्रसरो यासां पूजानां- विश्वार्पणक्रियाणां, तासां ललितः - हृद्यचितस्त्वमेव चिदात्मा, शम्भो- श्रेयोनिधे ! भाजनम् - आश्रयः । किलेति-युक्तों; - एतदेव युज्यत इत्यर्थः । अन्यस्य ब्रह्मादेर्भेदमयत्वेनेहगर्चापात्रत्वाभावात् । पूजाना- मिति बहुवचनं विचित्रविश्रांतिसारताप्रथनाय |॥ ४२ ॥ = साधनानि = (आदि) इन्द्रियां परिपूर्णानि = ( सृष्टि आदि देवी- चक्र का उल्लास करने से) परिपूर्ण, ( समस्तानां = सभी ) पूजानां = पूजा ( की क्रियाओं) के भाजनं = पात्र ( अर्थात् आश्रय ) तो किल = सचमुच त्वं = आप ललितः = मनोहर - ( चिदात्मा = चिदात्मा ) एद = ही हैं ॥ ४२ ॥ - परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च । भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥४३॥ शुद्धानि = ( चिन्मरीचि मय होने से ) शुद्ध, भक्तिमन्ति = ( समावेश-मयी) भक्ति से युक्त . २९९ च = तथा स्थिराणि ( पाशव-वासना-शून्य होने से ) दृढ ( अर्थात् एकाप्र ) भवन्तु = बन जाये ॥ ४३ ॥ १ ग० पु० स्वादु - इति पाठः । २ ० ० श्रास्वादन - इति पाठः । ३ घ० पु० स्तब्धीकृतम् - इति पाठः । ४ ग० पु० प्रच्यवनम् इति पाठः । ५ ख० पु० हृद्यः, उचितस्त्वमेव - इति पाठः । --