पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ भवत्- = आप के साथ ऐकात्म्य- = एकात्मता रूपी श्रीशिवस्तोत्रावली - - केषांचिदिति – भेदनिष्ठानां त्वत्पदाप्तये - त्वदीयं पदं प्राप्तुम् उप- चारपदं - प्रक्रियाभूराराधनोपायमात्रमेव । भक्तानांतु भवदैकात्म्यरूपाया निर्वृत्तेः स प्रसरः — विकासः । स इति विधी यमानापेक्षया पुंलिङ्गता || निर्वृत्ति = आनन्द का प्रसरः = विकास ( ही होता है) ॥४०॥ अप्यसम्बद्धरूपार्चा भक्तयुन्माद निरर्गलैः । वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ ४१ ॥ ( परमात्मन् = हे परमात्मा ! ) - भक्ति - = ( समावेश रूपिणी ) भक्ति की उन्माद- = मस्ती से निरर्गलैः = निरंकुश बने हुए (अर्थात् नियमों का पालन न करने वाले ) १ = भक्त-जनों से ) वितन्यमाना = की जाने वाली (भक्तैः ( त्वद्- • = आपकी ) अर्चा = पूजा = असंबद्ध रूपा = असंबद्ध रूप वाली (अर्थान, विसर्जन आदि नियमों से रहित ) अपि ( सती ) = होते हुए भी = आप के स्वरूप में त्वयि कामपि = असामान्य प्रतिष्ठां = स्थिति (अर्थात् परमानन्द ) को लभते = प्राप्त होती है ॥ ४१ ॥ पूजायां मनागपि इतिकर्त्तव्यतान्यथाभावे प्रत्यवायः प्रक्रियाशास्त्रे युक्तः । आश्चर्यं पुनरिदं–भक्त युन्मादेन - समावेशवैबश्येन निरर्गल:- विस्मृतेतिकर्तव्यता नियमैरसंबद्धरूपापि-असमञ्जसापि अर्चा वितन्य- माना - प्रसार्यमाणा, कामपीति - क्रियानिष्ठैः संभावयितुमध्यशक्याम् असामान्यां प्रतिष्ठां सम्यगाभिमुख्येन अवस्थितिं त्वयि लभते इत्यद्भुत- ध्वनिः ।। ४१ ।। स्वादुभक्तिरसास्वादस्तब्धीभूतमनइच्युताम् । शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥ ४२ ॥ १ ख० पु० क्रियाभूः इति पाठः । २ ग० पु० विधेयापेक्षं पुंलिङ्गम् – इति पाठः ।