पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम ईश = हे स्वतंत्र प्रभु ! - चित्रं = आश्चर्य है कि भक्ति - = ( समावेश रूपिणी ) भक्ति के क्षोभ = ( प्रसरात्मक ) क्षोभ की वशात् = विवशता से = त्वयि = आप स्वात्मभूते = स्वात्म- देवता की = अर्चनं = ( विमर्श रूपिणो ) पूजा दैन्याय = दीनता के लिए - नो = नहीं सप्तदशं स्तोत्रम् २९७ = ( भवति = होती, अर्थात् किसी प्रकार की दीनता उत्पन्न नहीं करती । ) ( न केवल मेवं केवल इतना ही नहीं ) यावत् = बल्कि ( वह पूजा ) दीनताया :- दीनता अर्थात् इच्छा का परं = परिपूर्ण तथा अन्तिम - फलं त्वयि स्वात्मभूते यद्भक्तिक्षोभवशात् – समावेशवैवश्यादचं नं, तच्चि- त्रम् – आश्चर्यं दैन्याय न भवति - कांचिद्दीनतां फलति । अन्येषां ह्येतदका प्रधानमेव | न केवलमेवं यावत्प्रत्युत दीनतायाः-लौकिक्याः स्पृहायाः परं—पार्यन्तिकमानन्दरूपं विभवादिफलस्यापि फलभूतं परं च पूर्णं फलम् ॥ ३६ ॥ ( जगदीश = हे जगत के स्वामी ! ) केषांचित् = कुछ ( अर्थात् भेदनिष्ठ भक्तों ) के लिए पूजा = ( आपकी ) पूजा = त्वत् - = आप के पद् = स्थान की उपचारपदं पूजा केषांचित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ ४० ॥ = परमानन्द रूप फल ( ददाति = प्रदान करती है ) ॥३९॥ i आप्तये = प्राप्ति के लिए - = उपचार - पर्द = ( केवल ) एक उपाय ( भवति = होती है ), तु = पर भक्तानां = ( समावेश-शाली ) भक्त जनों के लिए सः = वह ( पूजन ) १ क० पु० अर्चनम् – अशेषस्य विश्वस्यार्चनम् – इति पाठः । २ ग० पु० प्रधानमेवम् – इति पाठः । ३ गं० पु० भवदात्मैक्य – इति पाठः ।

  • नोट – 'सः' शब्द का सम्बन्ध प्रसर के साथ है, पूजा के साथ नहीं;

अतः यह पुंलिंग है ॥ ४० ॥