पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः । उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥३८॥ ( स्वामिन् = हे स्वामी ! ) संसार- = संसार रूपता से = सम्मतः = समझा गया एषः = यह अक्ष- = = इन्द्रियों का विक्षेपः अपि = भी = व्यवहार श्रीशिवस्तोत्रावली - भक्तानाम् = (समावेश-शाली) भक्त- जनों के लिए अन्तः = भीतर ( अर्थात् हृदय में ) किमपि = अर्चा = पूजा के महा- बड़े - इति ॥ ३८॥ उत्सवम् = = उत्सव को उपनीय = प्राप्त कराकर ( तमुत्सवं = उस उत्सव अर्थात् पर- मानन्द की ) पुष्णाति = पुष्टि करता है, ( अर्थात् उसे बढ़ाता - उस को स्थायी बनाता है ) ॥ ३८ ॥ - - अक्षविक्षेपः-इन्द्रियप्रसरो लोके संसारत्वेन संमतः किमपीति- अलौकिकमानंन्दरूपम्, उपनीय - प्रापण्य भक्तानां - करणेश्वरीचक्र प्रसरसमाविष्टानाम् अर्चा महोत्सवं पूजस्वरूपविश्रान्ति पुष्णाति । तथा च ममैव- - 'प्रज्ञामन्दरमन्यितासममहाभेदोदधेरुद्गता- क कश्चित्वा कुविकल्पदैन्यविरहं भूतीरनादृत्य ये न्यैक्षाक्षेपविवर्तनाभिरभितो दुग्धामृतान्यादरात् । पायं पायमँहो पिबन्ति जयति श्वाघ्यास्त एवामराः ॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि | चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥३९॥ ·१ ख० पु० आनन्दम् – इति पाठः । २ ऋ० पु० पूर्णस्वरूपविश्रांतिम्— इति पाठः । ३ ग० पु० उगतान्यक्षक्षेप - इति पाठः । ४ ख० पु० अलम् - इति पाठः ।