पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् परत्वं, स एव क्षोभ :- व्याकुलता, तत एवाल्पबोधापेक्षया अभिमतादपि क्षोभात् भक्तानाममृतस्य - महानन्दस्य उद्गमः - उल्लासो ग्राह्यग्राहक- विप्लवेऽपि भक्तानां चिदानन्दाभिव्यक्तिरेवेत्यर्थः । तदुक्तं - - 'ग्राह्य प्रवृत्तावपि तत्स्वभावः ।' इति । यथा देवतानां क्षीरसमुद्रक्षोभादमृतस्य - सुधाया उल्लास: । अत्रापि पूजामयस्य - पूज्यस्य नागराजात्मनः अक्षस्य – नेत्रस्य यो विक्षेपः- आकर्षापकर्षक्रमः, स एव क्षोभ इति ।। ३६ ।। ( प्रभो = हे स्वामी ! ) केचन = कई ( भक्त-जन ) = पूजां केचन मन्यन्ते धेनुं कामदुघामिव ।. सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे || ३७ ॥ पूजां = ( समावेश-मयी ) पूजा को काम = ( सारे ) मनोरथों को दुघां = पूर्ण करने वाली काम-धेनु के इव = समान मन्यन्ते = मानते हैं, ( परन्तु = परन्तु ) = २९५ परे = = अन्य भक्त अन्तर्मुखाः = अन्तर्मुख वह पूजा करते-करते ही परमा- नन्द का अनुभव करते हैं ) ॥३७॥ यथा कामधेनुरभीष्टमत्यर्थं पूरयति तथा केचित् - फल काण: पूजां मन्यन्ते – निश्चिन्वन्ति । परे - केचिदेव सुधाधाराधिकः - अमृतधारा- तिशायी रसः प्रसरो यस्यास्तां पूजामेव कामधेनुमन्तर्मुखाः सन्तो धयन्ति - सद्य एव चमत्कुर्वन्तीत्यर्थः ।। ३७ ।। - = ( सन्तः = हो कर ) सुधा- = अमृत की धारा = धारा से अधिक = बढ़-चढ़ कर रसां = रस से भरी हुई - ( तां पूजामेव कामधेनुं = उस पूजा रूपिणी कामधेनु का ) ऋधयन्ति = दूध पीते हैं, ( अर्थात् -

  • भावार्थ -

- सकाम भक्तों को पूजा का फल तो मिलता है और उनका मनोरथ पूरा होता है, पर कुछ काल की प्रतीक्षा के बाद । किन्तु निष्काम तथा अन्तर्मुख भक्त पूजा करते-करते हो उसका परमानन्दरूपी फल प्राप्त करते हैं। उन्हें निमेष मात्र की प्रतीक्षा भी नहीं करनी पड़ती ॥ १ क० पु० रसप्रसरः - इति पाठः ।