पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् एव = ही ( सन्ति = होते हैं ? )* ॥ ३४ ॥ - ते = वे के-अपि = ( बिल्कुल ) अलौकिक - भोगः- - चमत्कार: | प्रतिक्षणमिति - अविच्छेदेन । केऽप्येवेति- स्तोत्रशतैरपि स्तोतु॑मशक्याः ॥ ३४ ॥ पूजोपकरणीभूतविश्वावेशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम् ॥ ३५ ॥ अहो = अहो ! - भक्तानां = ( समावेश-शाली ) भक्त- जनों को २९३ - पूजा = ( प्रभु की ) पूजा की उपकरणी = सामग्री का रूप गौरवम् = गुरुता ( अर्थात् भारीपन ) ( भवति = प्राप्त होती है ) च = और - ( समस्त-द्वैतविगलनात् = सारी भेद-प्रथा के नष्ट होने से ) किमपि = असामान्य भूत = बने हुए विश्व - = ( इस ) जगत के एव = ही - आवेशेन = (अपनी चिभूमि में ) लाघवं = लघुता (अर्थात् हलकापन) समा जाने से ( भवति = प्राप्त होती है ) ॥ ३५ ॥ किमपि = असामान्य - - पूजायां यदुपकरणीभूतं - परिकरीभूतं विश्वं-पत्रिंशतत्त्वरूपं शरीरं बाह्यं च, तस्य य आवेशः - चिद्भूमावनुप्रवेशस्तेन । अत अहो- आश्चर्य, किमपि - असामान्यं भक्तानां गौरवं प्रभावितत्वम् लापवं च- अप्रयत्नेनैवाशेषस्वीकारित्वम् अथ च मायीयभेदभारनिवृत्तिः | गौरवे च कथं लाघवमिति विरोधच्छाया || ३५ || "

  • भावार्थ – हे प्रभु ! जो लोग निरन्तर आपकी समावेशमयी पूजा

में लगे रहते हैं, वे परम- सौभाग्य - शाली होते हैं। उनकी महिमा का वर्णन शब्दों में नहीं किया जा सकता। उनकी जितनी भी प्रशंसा की जाय, कम है ॥ ३४ ॥ १ ख० पु० वक्तुमाशक्याः— इति पाठः । २ क० पु० किमप्येवं च - इति पाठः | --