पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली २९२ S प्रभो = हे प्रभु ! उत्फुल्लैः = ( महाविकास की युक्ति से श्री भैरवीय मुद्रा में बैठे हुये और इसीलिये ) अत्यन्त प्रफुल्लित कैश्चित् * = कुछ ( भक्त-जन ) पूजा- = ( आपकी समावेश-मयी ) पूजा के महा- = बड़े उत्सवे = उत्सव पर सकला = सारे (अर्थात् उसे स्थानन्द-पूर्ण बनाते हैं) इव = जिस प्रकार राज्य = राज्य को लाभात् = पाकर उत्फुल्लैः नृपैः- प्रफुलित बने हुये ( राजा ) महोत्सवे = ( राज्य- तिलक के ) बड़े ( स्वामिन् = हे स्वामी ! ) येषां = जिन - उत्सव पर सकला = सारे - जगती '= जगत को आसवेन = मधु-पान का संविभज्यते = भागी बनाते हैं, (अर्थात् सभी लोगों को मधु-पान से तृप्त करते हैं )॥ ३३ ॥ जगती = ( भेदात्मक ) जगत को सुधा- = (चिदानन्द-मय) अमृत रूपी आसवेन = मधु ( के पान ) का संविभज्यते = भागी बनाते हैं, = - उत्फुल्लैरिति-महाविकासयुक्तया श्रीभैरवीयमुद्रानुप्रविष्टे:, सुधा- - सवेन - अमृतपानेन, जगती - समस्ता वेद्यवेदकभू, संविभज्यते - परिपूर्यते; स्वानन्दमयीक्रियते । राज्यलाभोत्फुल्लैश्चोत्सवे सर्वा भूः आस- वेन संविभज्यते इति स्पष्टम् ॥ ३३ ॥ पूजामृतापानमयो येषां भोगः प्रतिक्षणम् । दिं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥ ३४ ॥ ( भवति = प्राप्त होता है ) . ते जनाः = वे लोग - ( भक्तानां = भक्त-जनों को ) = = क्या किं पूजा- = ( आपको समावेशमयी ) देवाः = देवता पूजा रूपी ( सन्ति = होते हैं ) - अमृत-आपान-मयः =अमृत-पान का ६ = चमत्कार - पूर्ण आनन्द भोगः प्रतिक्षणं = हर वक्त १ ख० पु० स्वानन्दीक्रियते - इति पाठः । उत = या मुक्ताः = मुक्त होते हैं. - किंवा = क्या