पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् । स्वात्मन्येव परे भक्ता मान्ति हर्षेण न कचित् ॥ ३२ ॥ विभो = हे व्यापक प्रभु ! पूजा- = पूजा आरम्भे = करते समय मन्त्र- = ( मनन-त्राण-धर्म ) मन्त्र से आधेयां = सिद्ध होने वाले (अर्थात प्राप्त होने वाले ) त्वद्- आपके आत्मतां = चिन्मय स्वरूप का ध्यात्वा = ध्यान करके ( और इस प्रकार शिव-रूप होकर ) भक्ताः = ( समावेश-शाली ) भक्त जन हर्षेण = हर्ष से 1 परे स्वात्मनि एव = अपने ही परि- पूर्ण स्वरूप में = कभी क्वचित् न मान्ति = नहीं समाते, ( अर्थात् शिव-रूपता को प्राप्त करके फूले नहीं समाते ) ॥ ३२ ॥ मन्त्रेण - मननत्राणर्धर्मेण चिन्महात्म्यप्रकर्षकेण आधातव्यां- 'शिवो भूत्वा ....... "।' शि० स्तो०, स्तो० १, १४ ४ो० ॥ इति स्थित्या सम्पाद्यां त्वदात्मतां पूजारम्भे ध्यात्वा – चिन्तयित्वा मन्त्रोविचारयिषात्मकपूजाप्रेंबिवृत्सायामेव- - 'अयमेवोदयस्तस्य' ....।' स्पं० नि० २, श्लो० ६ ॥ - इति स्थित्या भक्तिप्रकर्षाच्छिवीभूय भक्ताः स्वात्मन्येव परे - पूर्णरूपे न मान्ति- न वर्तन्ते ॥ ३२ ॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे । सुधासवेन सकला जगती संविभज्यते ॥ ३३ ॥ १ क० पु० धर्मणा — इति पाठः । २ घ० पु० चिन्माहात्म्यापकर्षकेन – इति पाठः । ३ ख० पु० आध्यातव्याम् - इति पाठः । ४ ग० पु० प्रविचित्सायाम् – इति पाठः । ५ ग० पु० नीत्या – इति पाठः । ६ ख० पु० पूर्णरूपेण — इति पाठः । -