पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० - यत्र = जिसमें षट्त्रिंशतः = छत्तीस - तत्त्वानाम् = तत्त्वों का अपि = भी श्री शिवस्तोत्रावली अलम् = पूर्ण रूप में उल्लसति = चमक उठता है ॥ ३० ॥ स्फुरितः, कोऽपीति – समावेशशाली, - असाविति - स्वामिनि षट्त्रिंशतोऽपीति - देहाश्रयाणां तद्द्वारेण तद्वाह्यानां तत्त्वानां, क्षोभ इति - संविदग्निलोषवैषम्यम् ॥ ३० ॥ विभो = हे व्यापक प्रभु ! येषां = जिनके लिये - क्षोभः = (संचिग से जल कर भस्म होने का ) वेग नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा । पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥ ३१ ॥ त्वत्- = आपकी पूजा = पूजा को उपकरणानि = ( फूल आदि) सामग्रियाँ अपि = भी भक्ति-पीयूष- = भक्ति-अमृत रूपी वारिणा = जल से ( अर्थात् समावेशा- मृत के रस से ) पूज्यानि एव भवन्ति = (प्लावित हो कर आप चिदानन्दघन को प्रकट करने में योग देती हैं और इसीलिये ) पूजनीय ही बन जाती हैं, = उन ( भक्त-जनों ) को नमः = नमस्कार हो ॥ ३१ ॥ तेभ्यः त्वत्पूजार्थमुपकरणानि–कुसुमादीनि येषां भक्तिपीयूषवारिणा- समावेशामृतरसेन हेतुना पूज्यानि भवन्ति - त्वदाप्लावनेन शिवताभि- व्यक्तेः पूजार्हाणि जायन्ते, "तेभ्यो नमः ॥ ३१ ॥ - १ ख० पु० षट्त्रिंशतोऽपि - इति पाठः । २ ख० पु० संविदभिप्लोषवैवश्यम् - इति पाठः । ३.ग० पु० त्वत्पूजोपकरणानि च ३ -इति पाठः । ४ ख० पु० तदाप्लावनेन इति पाठः, ग० पु० तदाप्लवेन – इति च पाठः । ५ ख० पु० तेभ्योऽपि नमः इति पाठः ।