पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् दर्शनेस्पर्शनतृट, तस्यां सत्यां केषामपीति - साक्षा स्वदनुगृहीतानां शीतलस्वादु भवत्पूजामहासर। जायते - सन्तापहारिसचमत्कारत्वदर्चा- परिपूर्ण: समुद्रो नव एवोत्पद्यते इत्यर्थः ॥ २८ ॥ , ईश = हे स्वामी ! यथा = जैसे यथा त्वमेव जगतः पूजासम्भोगभाजनम् । तथेशं भक्तिमानेव पूजासम्भोगभाजनम् ॥ २९ ॥ जगतः = ( इस सारे ) जगत में = त्वम् = ( केवल ) प एव = ही - पूजा = ( समावेश-मयी ) पूजा के संभोग- = आनन्द के भाजनम् = पात्र ( अर्थात् ) = २८९ - ( असि = हैं ), तथैव = वैसे ही भक्तिमान् ( केवल समावेशशाली ) भक्त स्वामिन् = हे प्रभु ! - एव = ही पूजा = ( ऐसी ) पूजा के सम्भोग- = आनन्द का भाजनं = पात्र ( अर्थात् अधिकारी ) ( भवति = होता है ) * ॥ २९ ॥ - जगतः - विश्वस्य मध्यात् त्वमेव व्याख्यातरूपस्य पूजासंभोगस्य भाजनम् – आश्रयो यथा ईश- स्वामिन्, तथा भक्तिमानेव- समावेश शाल्येव तादृशः पूजासम्भोगस्य भाजनं - निर्वर्तक इत्यर्थः ॥ २६ ॥ कोऽथ्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः । षट् त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥ ३० ॥ मयी ) पूजा के उस अलौकिक बड़े उत्सव को असौ कोऽपि भवत्-पूजा-महा- उत्सवः = आपकी ( समावेश- जयति = जय हो, १ ख० पु० दर्शनस्पर्शने - इति पाठः । २ क० पु० तथैव - इति पाठः । -

  • भावार्थ – हे प्रभु ! जैसे समावेशमयी पूजा केवल आपकी होती है, किसी

और की नहीं हो सकती, वैसे ही केवल आपका भक्त ही ऐसी पूजा के सुफल अर्थात् समावेश में साक्षात्कार का आनन्द उठाता है, कोई और नहीं ॥ २९ ॥