पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली एक: = एक ही ( अर्थात् अद्वितीय त्वत्- रूप में ) पाद- पूजा- = पूजा का संभोग- = आनन्द उठाने में परतन्त्रः = परतन्त्र हो भूयासम् = बना रहूँ ॥ २७ ॥ २८८ स्वच्छन्द = स्वतन्त्र चेष्टितः = व्यवहार वाला (अर्थात् पूर्ण रूप में स्वतन्त्र ) ( सन् अपि = होते हुये भी ) ८ सदा = सदा = जगतां – कालाग्न्यादिसदाशिवान्तानाम् ईशः - स्वामी | स्वतंत्रोऽ त्वत्पादपूजाह्लादपरतन्त्रः स्याम् । एतदेव हि तदसाधारणं जगदैश्वर्य स्वातंत्र्यं च यत् त्वत्पादसमावेशवैवश्यम् । अन्यौपदे पारतंत्र्येऽपि निःसामान्यमैश्वयं स्वातंत्र्यं चेत्यद्भुतरसध्वनिः ॥ २७ ॥ स्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो । जायते शीतलस्वादु प्रभो = हे स्वामी ! त्वद् - = आपके ध्यान- = ध्यान में भवत्पूजामहासरः ॥ २८ ॥ कारण ) शीतल - स्वादु और ( परमानन्द-प्रद होने से ) अत्यन्त मधुर आपकी दर्शन - = ( आप चिदानन्द-घन के ) भवत्- दर्शन स्पर्श - = और स्पर्श की आपके चरणों की - तृषि = लालसा ( सत्यां = होने पर ) केषाम् अपि = कई ( आपके कृपा- पात्र भक्त जनों ) के लिये. शीतल = ( संतापहारक होने के = पूजा = ( समावेश-मयी ) पूजा रूपी महा- = बड़ा

सरः = सरोवर

जायते = उत्पन्न होता है, ( जिसमें में डुबकी लगाने पर उन भक्तों की प्यास मिट जाती है ) ॥ २८ ॥ १ क० पु० पूजापरतन्त्रः - इति पाठः । २. ग० पु० अन्यपादम्—इति पाठः । ३ ख० पु० पश्येयमपि --- इति पाठः । ४ घ० पु० स्पृश्ये - इति पाठः । 'परमेश्वरं चिदानन्दघनमपि पश्येयं, स्पृशेयम्' - इति यस्वद्ध थाने -