पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् - कोऽपीति चिदात्मा महेश्वरो यदर्च्यते, सा शोभा - दीप्तिः का न- सर्वैवेत्यर्थः । एवमन्यत् । को वा न मोक्ष इति – साङ्ख्य वैष्णवशाक्तना. कुलपाशुपतादिमोक्षातिशायिनः परमानन्दसारस्य विश्वपरिपूर्णतामयस्य मोक्षस्य लाभात् ॥ २५ ॥ । अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ २६ ॥ मे = मेरा शरीरं = शरीर ( शंकर = हे शंकर ! ) अन्तर्- • भीतर ( अर्थात् संवित्- = पद में ) उल्लसत्- अच्छ-अच्छ- = भक्ति- पीयूष- = भक्ति-अमृत ( अर्थात् समानेशामृत ) से पोषितम् = पाला पोसा गया = इदं = यद्द

चमकते हुये

त निर्मल अन्तः - संवित्पदे उल्लसता - भवत् = आपकी पूजा पूजा के उपयोगाय = काम अस्तु = जाये, ( अर्थात् - अच्छाच्छेन– विश्वप्रतिबिम्बक्षमेण भक्तिपीयूषेण–समावेशामृतेन पोषितं - पारदेन ताम्रमिष कालिका- क्षपणेन देदीप्यमानं कल्याणमयीकृतमिदं मम शरीरं भवत्पूजोपयोगा- यास्तु - समावेशरसविर्द्धमपि त्वय्येव चिदानन्दघनेऽनुप्र विश्य विलीयताम् || १ क० पु० परतेन — इति पाठः । २ ग० पु० सिद्धमपि - इति पाठः । चिदानन्द - घन में ही विलीन हो जाय ) ॥ २६ ॥ २८७ - त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो । भूयासं जगतामोश एकः स्वच्छन्दचेष्टितः ॥ २७ ॥ विभो = हे व्यापक प्रभु ! स्वामी | - जगताम्-ईश = हे तीनों लोकों के ( अहम् = मैं ) ३ ख० पु० - प्रविश्य - इति पाठः । ४ घ० पु० जगदीशान - इति पाठः ।