पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ अहो भक्तिभरोदारचेतसां वरद त्वयि । श्लाघ्यः पूजाविधिः कोऽपि यो न याच्या कलंकितः ॥ २४ ॥ वरद = हे वरदाता प्रभु ! - अहो = अहो ! भक्ति- = भक्ति की - भर = अधिकता से उदार- = उदार - चेतसां = चित्त वाले ( भक्तानां = भक्त-जनों से की गई ) त्वयि : = आपकी पूजा = पूजा की विधिः = रीति = श्रीशिवस्तोत्रावली यद् = जहाँ एषः = इस कः अपि = अलौकिक - - महादेवः = ( चिदात्मा ) महादेव की = पूजा की जाती है, अर्च्यते ( तद् = वहाँ ) का = कौन सी शोभा = शोभा - कोsपि = अलौकिक - उदारचेतस्त्वं तत्त्वत एषामेव, ये वरदमपि त्वां न किंचन याचन्ते । कोऽपीति – अलौकिकः ॥ २४ ॥ न = नहीं ( भवति = होती ), कः = कौन सा ह्लादः = आनन्द लाध्यः = ( तथा ) प्रशंसनीय - का न शोभा न को ह्लाद का समृद्धिर्न वापरा । को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ २५ ॥ ( अस्ति = है ), - यः = क्योंकि यह याच्या- = माँगने ( के दोष ) से कलंकितः = दूषित - न ( भवति ) = नहीं होती, (अर्थात् आपके भक्त इतने उदार होते हैं कि वे आप वरदाता में भी कुछ नहीं माँगते ) ॥ २४ ॥ न ( भवति ) = नहीं होता, वा = तथा का = कौन सी - परा = उत्कृष्ट ( अर्थात् पारमार्थिक ) समृद्धिः = सुख सम्पत्ति न ( भवति) = नहीं होती और वा = ● कौन सा कः = मोक्षः = मोक्ष न ( भवति) = नहीं होता ( अर्थात् - उसी दशा में परम-अद्वय रूप मोक्ष की प्राप्ति होती है ) ॥ २५ ॥