पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदशं स्तोत्रम् सा त्वद्-धाम-स्थितिः = आपके ( चित् रूपी ) भवन में वह अलौ किक स्वात्म-स्थिति विषय- = ( फूल, धूप आदि पूजा की ) सामग्रियों के अन्वेष = ढूँढने के . - न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् । केवलं विचरन्त्येते ( प्रभो = हे स्वामी ! ) - भक्तानां = ( आपके ) भक्तों के लिये • पूजासु–समावेशकालेषु ध्यानादियत्नं विना सिद्धं प्रस्फुरन्ती त्वनि स्थितिः, सेति - लोकोत्तरा भक्तानां जायते । कथं ? विषयाणां - कुसुमधूपविलेपनादीनाम् अन्वेषाभासः- मार्गणप्रतीतिः, स एवायासः, तं विनैव-तद्विर हे ऐत्यर्थः ॥ २२ ॥ न = न तो ( किंचित् = कुछ ) प्राप्यम् = अस्ति = होता है, - = प्राप्त करने योग्य आभास- = = विचार का आयासात् - = कष्ट उठाये विना एव = बिना ही ( ही ) जायते = प्राप्त होती है ॥ २२ ॥ = – नापि = और न ही एषां = इनके लिये ( किंचित् = कुछ ) दुर्लभम् = दुर्लभ - अस्ति = होता है | - + भवत्पूजामदोन्मदाः ॥ २३ ॥ एते = ये तो - २८५ भवत् = आप की पूजा- = ( समावेशात्मक ) पूजा के मद- = मंद से = उन्मदाः = मतवाले ( अर्थात् मस्त ) ( सन्तः = होकर ) केवलं = केवल ( अर्थात् यों ही बिना किसी इच्छा के ) विचरन्ति = विहार करते हैं ॥ २३ ॥ - १ ख० पु० कलासु – इति पाठः । २ ग० पु० त्वद्धामनि --- इति पाठः । ३ क० पु० सैव — इति पाठः । ४ ख० पु० भक्तयासवक्षीबाश्च – इति पाठः । पूर्णशिवात्मकस्वस्वरूपला भाद्भक्तानां प्रापणीयं दुर्लभं वा न किंचि दस्ति । भक्ताः सेवाक्षीवाश्च केवलमप्रयोजनमेव विचरन्ति || २३ ||