पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली प्राप्तव्यस्य प्राप्तत्वान्नैषामाकाङ्क्षा कचिदस्ति यतस्ततो भक्तानां दृष्टार्थ एव त्वत्पूजायां महानुद्यमः | तथाहि तदैव - पूजासमय एव, असंभाव्यं सुखं - परमानन्दं ते - भक्ता आस्वादयन्ति ।। २० ।। २८४ यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः । तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ २१ ॥ ( वरद = हे वर-दाता प्रभु ! ) - यावत् = जब तक त्वत् = आपकी = पूजा- : ( पग ) पूजा रूपी सुधा = अमृत के आस्वाद- = चमत्कार का महा = बड़ा उत्सवः = उत्सव न लब्धः = प्राप्त न किया जाय, ! तावत् : 1 ( स्वयं श्रेष्ठ = हे स्वयं श्रेष्ठ ! ) भक्तानां = ( आपके ) भक्तों को = तब तक सुख-सम्पदः = ( सच्ची अर्थात् सभा- वेश रूपी पारमार्थिक ) सुख- सम्पत्ति का लवः = लेश मात्र अपि = भी - न आस्वादितः = अनुभव नहीं होता, ( इति ) मन्ये = मेरा तो यही विचार है ॥ २१ ॥ लबोऽपीत्यत्रेदमाकूतं -लौकिकौनि सुखानि असुखान्येव कृत्रिमत्वात्, यस्त्वकृत्रिमः समावेशानन्दः सैव पारमार्थिकी सुखसम्पत् ॥ २१ ॥ भक्तानां विषयान्वेषाभासायासाद्विनैव सा । अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ २२ ॥ अयत्न- = ( ध्यान रूपी ) यस्त्र के बिना हो -- पूजासु = ( समावेश रूपी ) पूजा के सिद्धं = सिद्ध होने वाली ( अर्थात् = [[अवसरों पर चमक उठने वाली )

  • सार – हे प्रभु ! संसार के सुख वास्तव में सुख नहीं, दुःख ही हैं ।

समावेश का आनन्द ही सच्चा सुख है । अब तक उसकी प्राप्ति न हो जाय तब तक सांसारिक सुखों के भोगने से कोई लाभ नहीं ॥ २१ ॥ १ घ० पु० लौकिकसुखानि – इति पाठः । २ घ० पु० यतस्त्वकृत्रिमः - इति पाठः ।' -