पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् । भवत्पूजामृतापानमंदास्वादमहामुदम् ॥ १९ ॥ ईशान = हे स्वतन्त्र ईश्वर ! - ( अहं = मैं ) भवत्- ==आप की पूजा = पूजा रूपी अमृत-आपान = अमृत-पान की मद- = मस्ती से युक्त - - प्रतिकर्म – प्रतिव्यापारम् । क्षणाक्षणं- भूयो भूयः | भवत्पूजामृता- पानस्य सम्बन्धी मद्प्रधान:-- हर्षबहलः, आस्वादस्तदुत्थां महामुदं- परमानन्दमनुभूयासम् | आमुखे मदः, पर्यन्ते महती मुत् पूजास्वादस्य च || ( भगवन् - हे भगवान् ! ) S दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः । तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ २० ॥ भक्तानां = भक्त जनों के लिये = भवत्- = आपकी पूजा = ( परा ) पूजा का = महा = बड़ा उद्यमः = उद्योग दृष्ट- अर्थ: = तुरन्त तथा प्रत्यक्ष रूप में फल दिखाने वाला एव = ही आस्वाद = स्वाद अर्थात् चम- तकार से प्राप्त होने वाले महामुर्द = परम आनन्द का प्रतिकर्म = ( अपने ) प्रत्येक कार्य में -- क्षणात्-क्षणम् = प्रतिक्षण अर्थात् लगातार ) अनुभूयासम् = अनुभव करता रहूँ | २८३ ( भवति = होता है ), - - यत् = क्योंकि ते = वे तदा एव = उसी वक्त ( अर्थात् पूजा करते करते ही ) 'असंभाव्यं = = असम्भव (अर्थात् अलौकिक ) सुखम् = ( परमानन्द रूपी ) सुख का आस्वादयन्ति = अनुभव करते हैं ॥ १ स्व० पु० महास्वाद - इति पाठः । - २ ग० पु० प्रतिव्यापारे - इति पाठः । ३ ख० पु० हर्षप्रबलः – इति पाठः ।