पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिविलासाख्यं प्रथमं स्तोत्रम् सद्भिः–भक्तिशालिभिः, ता एवेति – असमत्वत्समावेशमय्यः, संपदः परं - केवलम् अर्ध्यन्ते न तु अणिमाद्याः । कीदृश्यः ? याः त्वद्भक्तिरससंभोगे – भवत्समावेशामृतचमत्कारे विस्रम्भ - स्वैरं स्वीकार पुष्णन्ति । अत्र च प्रियासंभोगपोषिका एव सर्वस्य संपदोऽर्थनीयाः- इत्यनुरणव्यङ्गयोपमाध्वनिः ॥ २३ ॥ भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः । ये न रागादिपङ्गेऽस्मिँलिप्यन्ते पतिता अपि ॥२४॥ ( प्रभो = हे प्रभु ! ) - भवद्- = आपके भक्ति-सुधा- = भक्ति-अमृत की = आसारः = धारावाही वर्षा तैः ( एव ) = उन्हीं ( भक्तों ) से किमपि = अलौकिक रूप में उप- = प्रत्यक्ष लक्षितः = देखी गई है (अर्थात् अनुभव की जाती हैं ), ( प्रभो = हे ईश्वर ! ) - अणिमादिषु = ( स्थूल ) अणिमा आदि (सिद्धियों) से लेकर ये = जो अस्मिन् = इस - राग आदि = राग, द्वेष रूप पंके = कीचड़ में पतिताः अपि = गिर कर भी त्वद्भक्तिसुधाया आसारः- वेगवद्वर्ष, तैः - भक्तैः, किमपि - लोकोत्त w - रतया, उप - समीपे, लक्षित : - परिशीलितः । ये भक्ता व्युत्थाने- शरी- रव्यवहारनान्तरीयकत्वेनायाते रागद्वेषादिकर्दमे पतिता अपि न लिप्यन्ते-न तन्मयीभवन्ति । कर्दमे पतिता न लिप्यन्ते इत्याश्चर्यम् || न अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा । भवद्भक्तेर्विपक्वाया लताया इव केषुचित् ॥ २५ ॥

( अर्थात् इन रागादिकों का सेवन करने पर भी ) न लिप्यन्ते = ( इन में ) लिप्त नहीं होते ॥ २४ ॥ - १. ख० पु० समृद्धयः- इति पाठः । २. ख० पु० स्वैर स्वीकारम् इति पाठः । २ शि० मोक्षान्तेषु = ( परसिद्धिमय ) मोक्ष ( रूपी सिद्धि ) तक ( या = जो )