पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फल - अभिधा = ( इन सिद्धियों के ) फल की बात ('कही जाती है ), ( सा= वह ) विपक्काया:: = परिपक्व अवस्थ को प्राप्त हुई भवद्-भक्तेः = आप की भक्ति-रूपिणी लतायाः = लता के 4 श्रीशिवस्तोत्रावली. एव = ही - अणिमादिषु मोक्षान्तेषु - स्थूल परसिद्धिमयेषु वस्तुषु, या फला भिधा – फलत्वेनोक्तिः, सा परिपार्क प्राप्तायाः भवद्भक्तेरेव अङ्गभूतेषु सत्सु तेषु, भक्तिर्हि रुद्रशक्तिसमावेशात्मा समस्तसंपन्मय्येव, न तु तद्यतिरिक्तानि फलानि कानिचित्सन्ति । यथा विपकताविच्छिन्नानि न फलानि कानिचिद् - आम्रादीनि भवन्ति - तेषां तदङ्गत्वात् ॥ २५ ॥ केषुचित् = किन्हीं ( अलौकिक ) अंगेषु - इव ( वर्तते ) = [अंगों में मानो पाई जाती है (अर्थात् अणिमादि सिद्धियों की संप- त्तियां आपकी भक्ति रूपिणी लता के ही फल हैं, उन से तनिक भी भिन्न नहीं हैं ) ॥ २५ ॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः । त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥ २६ ॥ नाथ = हे स्वामी ! इदं = यह मनः = मन ( रूपी पेड़ ) निसर्गत: = स्वभाव से ही दुख:- बीजे = ( विकल्प रूपी उपद्रवों का हेतु होने से) ऐसा है जिस का बीज ( अर्थात् मूल ) दुःख है । ( इदं तु = किन्तु यह तो ) चित्रम् = आश्चर्य है कि त्वद् - = आप के ( स्वरूप संबन्धी ) भक्ति रस = (समावेशात्मक ) भक्ति- रस से - संसितं = सींचे जाने पर ( यही मन रूपी पेड़ ) निःश्रेयस = परमानन्द रूपी महाफलं = अति उत्कृष्ट ( तथा वाञ्छ- नीय ) फल वाला ( भवति = बन जाता है ) ॥ २६ ॥ हे नाथ -स्वामिन् ! इदं चित्रम्, दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं, तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमयमोक्षमहाफलम् । १. ख० पु० परमानन्दमोक्षमहाफलम् इति पा