पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री शिवस्तोत्रावली चमत्कारे, सुखेन तिष्ठन्ति सुस्थाः, तैः भेदगलनात् को नाम गण्यते; तदा व्यतिरिक्तस्य कस्यचिद्ध्यप्रतिभासात् सुखस्थिताः न किंचिद्रण- यन्ति – इत्युचितैवोक्तिः ॥ २१ ॥ माहश: किं न चर्येत भवद्भक्तिमहौषधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रसः ॥ २२ ॥ भगवन् = हे भगवान् ! मादृशैः = ( भक्ति के तत्त्व को जानने वाले ) मुझ जैसे (लोगों ) से तादृशी = वैसी ( अर्थात् अलौकिक ) भवद् = आप की = भक्ति = ( उस ) भक्ति रूपिणी महौषधिः = बड़ी औषधि का = मादृशैः - भक्तितत्त्वज्ञैः, तादृशी इति - अलौकिकी भवद्भक्तिरेव अभी- टप्रदत्वान्महौषधिः, किं न चर्चेत - किं न धार्येत- विचारेणास्वाद्येत इति यावत् । कीदृशी ? यस्याश्चर्वणपरामर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः - अव्यवहितो रसः - चर्बणानन्दः ॥ २२ ॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगवित्रम्भपरिपोषिकाः ॥ २३ ॥ ईश = हे स्वामी ! सद्भिः इ = भक्ति-शाली जन ता एव = उन्हीं - सम्पदः = संपदाओं को - परम् = केवल अर्थ्यन्ते = माँगते हैं, याः = जो ( संपदाएं ) - १. ख० पु० - स्वस्थाः - इति पाठः । २. ख० पु० किं न चर्येत मज़ा क्यों न चखा जाय, यस्याः = जिसके ( सेवन करने से ) अनन्तरः – (भक्ति-रस के अतिरिक्त) साथ ही दूसरा मोक्षाख्यः = मोक्ष नामक रसः = रस ( भी ) भवति = प्राप्त होता है ॥ २२ ॥ ३. ख० पु० - विचार्येत - इति पाठः । त्वद्- आपकी भक्ति- = भक्ति रूपी रस = परमानन्द - रस के – किं न इति पदं नास्ति । - - = चमत्कारात्मक संभोग- वित्रम्भ = सप्रत्यय हर्ष को परि- = सब प्रकार से पोषिका: = बढ़ाती हैं ॥ २३ ॥