पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहो = आश्चर्य है कि सदा = प्रतिक्षण शिव इति = 'शिव' इस कोऽपि समस्त-विषय-आस्वादः सभी ( अर्थात् रूप, रस आदि पाँचों ) विषयों का अलौकिक रसास्वादन ( अथवा जगदा- नन्द रूपी चमत्कार ) भक्तेषु एव = भक्तों को ही अस्ति : 1 = प्राप्त होता है ॥ २० ॥ शब्दस्य = शब्द के - जिह्वाग्रे = जिह्वा की नोक पर तिष्ठतः = ठहरने पर - उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्वरूपपरामर्शात्मा शिव इति एकः–असामान्यः सदा शंब्दोऽस्ति । अहो आश्चर्यं तस्य शब्दमात्रस्यापि एकस्य विषयस्य परमानन्दव्याप्तिदायित्वात् समस्तविषयास्वादः - जग दानन्दचमत्कारः, कोऽपि - स्वानुभवसिद्धोऽस्ति । एकत्र च शब्दलक्षणे विषये जिल्हाप्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ।। शान्त कल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गण्यते ॥ २१ ॥ एक = एक शान्त = शान्त हो गई हैं कल्लोल ( विकल्प रूपी ) लहरें जिस की, ऐसे शीत = शीतल,

निर्मल तथा

भक्तिविलासाख्यं प्रथमं स्तोत्रम् अच्छ- स्वादु = मधुर भक्ति-सुधा- = भक्ति-अमृत रूपी - = - में अम्बुधौ = समुद्र अलौकिक = अलौकिक रस = परमानन्द - रस के आस्वादे = चमत्कार के विषय में सुस्थैः = सुख-स्थित ( अर्थात् निश्चित ) ( भक्तैः = भक्त-जनों से ) को नाम = किस पुरुष को गण्यते = गिनती में लाया जाता है ? ( अर्थात् वे भक्त जन सबों को अपना ही स्वरूप समझते हैं एवं उनको अपने से भिन्न नहीं समझते हैं ) । - शान्ताः – निवृत्ताः विकल्पमया: कल्लोला यत्र, तथाभूते । संसार- तापापहतत्वाच्छीते । विश्वप्रतिबिम्बाश्रयत्वादच्छे - निर्मले । आनन्द- विकासित्वात् स्वादौ भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेश- १. का० पु० - शिवोऽस्ति - इति पाठः । २. ख० पु० – एककस्य - इति पाठः । ३. ख० पु० – स्वस्थैः इति पाठः । - ४. ख० पु० – संसारतापा पूर्णत्वात् इति पाठः । -