पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - शिवमार्गे—परे शाक्ते पढ़े । अस्मिन्निति - निरतिशये स्वानुभवैक- साक्षिके मायीयनियतयोगाद्युपायपरिपाटी न काचिदुपदिश्यते । तस्याः मायामयत्वेन अन्धत मसप्रख्यायास्तत्र शुद्धविद्याप्रकाशातिशायिनि उपाय- त्वाभावात् भक्तिरेव – प्रतिभाप्रसाद्नात्मा उक्तचरी प्रशस्यते - उपाय- त्वेनोच्यते || १८ || - - १४ सर्वतो विलसद्भक्तितजोध्वस्तावृतेर्मम | प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥ १९ ॥ सर्वतः ः = प्रत्येक ओर से विलसत् - = चमकते हुए भक्ति- = भक्ति रूपी तेज:- - = प्रकाश से प्रत्यक्ष-सर्वभावस्य = समस्त पदार्थों के सत्य स्वरूप को ( भैरवी मुद्रा द्वारा ) देखने वाले मम = मुझ ( भक्त ) की - चिन्ता = ध्वस्त = नष्ट हुए आवृतेः = (अज्ञान रूपी) आवरण वाले नाम अपि = नाम भी (और) विकल्प-वृत्तियों का ४. ख० ५० ५. ख० पु० नश्यतु = नष्ट हो जाय ॥ १९ ॥ - अन्तर्बहिश्च विलसता जृम्भमाणेन. भक्तितेजसा - समावेशप्रकाशेन ध्वस्ता आवृतिः — अख्यातिर्यस्य । तत एवं मायीयभूमिविस्मृतेः प्रत्यक्षाः— भैरवमुद्राप्रवेशयुक्त्या आलोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्तायाः - विकल्पत्रातस्य नामापि - अभिधानमपि नश्यतु - नित्यमेव साक्षात्कृत पर भैरवस्वरूपानुप्रविष्टो भूयासमित्यर्थः ||१६|| शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥ २० ॥ १. ख० पु० – अन्धतमसप्रख्यायास्त्वत्र - इति पाठः । ‘अन्तर्लक्ष्यो बहिर्दृष्टिनिमेषोन्मेषवर्जितः । इयं सा भैरवीमुद्रा सर्वतन्त्रेषु गोपिता ॥ इति भैरवीमुद्रायाः लक्षणम् । ३. ख० पु० – प्रत्यक्ष भैरवमुद्राप्रवेशयुक्त्या - इति पाठः । — विकल्पवृत्तस्य - इति पाठः । वसतः - इति पाठः ।