पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्तिविलासाख्यं प्रथमं स्तोत्रम् १३ % % यद् = कि % - , वञ्चना, अन्यथा समाधिव्युत्थानाद्यभिमतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् । योगिभ्यो भक्तिभाजां ययुत्थानेऽपि समाहिताः ॥१७॥ योगिभ्यः = योगियों की अपेक्षा विशेषः = विशेषता भक्तिभाजां = भक्तिमान ( लोगों ) की अस्ति = होती है प्रत्याहारादि- = प्रत्याहार आदि (सभी योग-साधनाओं ) से व्युत्थाने = व्युत्थान ( की दशा ) में असंस्पृष्टः = न छुई हुई अपि = भी अयम् = यह (ते = वे) महान् = बड़ी (अर्थात् सर्वतोमुखी समाहिताः = समाधिस्थ ही महत्त्व प्रकट करने वाली) । (भवन्ति = होते हैं)॥ १७ ॥ विषयेभ्य इन्द्रियाणां प्रत्यावृत्य नियमनं प्रत्याहारः। आदिशब्दा- द्धथानधारणादयः, तैरसंस्पृष्टः-अकर्थितः, तनिष्ठेभ्यो - योगिभ्यो महान्-असामान्यः, विशेषः-अतिशयो भक्तिभाजामस्ति यदेते योग्य- पेक्षया व्युत्थानाभिमतेऽपि समये समाहिताः- "मय्यावेश्य मनो ये माम्.. ....." अ० १२, श्लो० २ । इति श्रीगीतोक्तनीत्या नित्ययुक्ताः ।। १७ ।। न योगो न तपो नार्चाक्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन्. भक्तिरेका प्रशस्यते ॥१८॥ अमाये = माया से रहित अर्चाक्रमः = पूजा का क्रम अस्मिन् = = इस प्रणीयते निश्चित किया जाता है, शिव-मार्गे = शिव-मार्ग में ( अपि तु = किन्तु इस मार्ग में ) = न योगाभ्यास, एका%3 केवल भक्तिः = (भगवान् शंकर की ) भक्ति (च = और) ही न% न ही प्रशस्यते = प्रशंसनीय अर्थात् सर्वश्रेष्ठ कोऽपि = कोई भी ( उपाय ) कही जाती है ॥१८॥ - o = - न योगः न तपः न तपस्या = %- %