पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ श्रीशिवस्तोत्रावली % - % % % 3D % (प्रभो = हे प्रभु !) तद्- =(आप की) उस( अद्वैत दशा )के भवद् -आपकी असिद्धयै = असिद्ध अर्थात् अप्रका- अद्वैत-सिद्धय-अद्वैत-सिद्धि के निमित्त शित होने के निमित्त भक्तानां = भक्त-जनों के लिए निकृष्टानां = नीच ( अर्थात् श्राप से काः = कौन सी ( चीजें ) विमुख संसारी लोगों) के लिए न उपपत्तयः = युक्तियाँ अर्थात् साधन कानि न आवरणानि-कौन सी (चीजें) नहीं ( होती ), आवरण अर्थात् असफल बनाने वा तथा ( इसके प्रतिकूल ) वाली नहीं होती ? ॥ १५ ॥ व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः, यतो मूढेरु- दीर्यमाणान्यपि शिवाद्वयदूषणानि दूषयितृस्वभावचिद्रूपशिवस्वरूपसिद्धि विना न कानिचित्स्युरिति युक्त्या भक्तानां साधनान्येव पर्यवस्यन्ति | निकृष्टानां तु-भेदमयानां तदसिद्धयै-शिवायसाधनाभावाय कानि नावरणानि-तीक्ष्णतमयुक्त्यवाण्यपि समावेशरसविग्रुषोऽपि, अनभिज्ञ- त्वादसञ्चेत्यमानानि महान्धकारपातयितृण्येव ॥ १५ ॥ कदाचित्कापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ १६ ॥ ईश = हे स्वामी ! इति = यह बात ( अर्थात् इस रीति से कदाचित् = कभी ( अर्थात् किसी आप के स्वरूप का प्राप्त होना) नियत समाधि की दशा में) वञ्चना = धोखा (ही है ), क्वापि और कहीं (अर्थात् हृदय आदि अन्यथा % नहीं तो किसी निश्चित स्थान पर) सर्वसभी (समाधि तथा व्युत्थान रूपी) कक्ष्यासु = दशाओं में योगेन = योगाभ्यास द्वारा भक्तिमतां = भक्त-जनों को (त्वं = प्राप) कथं भासि = आप कैसे दिखाई देते लभ्यः असि %D प्राप्त किये जा सकते हैं, हैं ? ॥ १६ ॥ कदाचित् कस्यांचित् समाधिदशायां, कापि-हृदयचक्रादौ, - योगेन-चित्तवृत्तिनिरोधेन, ईश-स्वामिन् , असि-त्वं लभ्यः, इत्येषा - - - 1- १. ख० पु०-दूषयत्स्वभाव-इति पाठः । २. ख० पु०-मोहान्धकार-इति पाठः । ०-