पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
भक्तिविलासाख्यं प्रथमं स्तोत्रम्


 मुलं-परा भूमिः । क्रमविस्फारित्वं-पश्यन्त्यादिप्रसरः। तद्रसोभक्त्यानन्दरस एव आढ्यं-स्फीतं त्वदात्म्यैक्यापत्तिलक्षणं फलं यस्याः ॥ १३ ॥

शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । । त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥ १४ ॥

शिवो भूत्वा = शिव बनकर कथ्यते = कहा जाता है। ( यह बात तो युक्ति-युक्त ही है ) (शिवं = शिव को) यजेत = पूजना चाहिए, हि = क्योंकि इति = इस प्रकार (जो वेदोक्त विधि रूपी प्रेरणा शास्त्रों में कही गई है) सारं = पारमार्थिक सारभूत वपुः = स्वरूप वाले त्वं = आप (तत्स्थाने = उसके स्थान पर) भक्तैः एव = भक्तों द्वारा ही भक्तो भूत्वा = 'भक्त बनकर ही अद्वय-शोधितम् = अभेद-दृष्टि से हूँढे (शिव को पूजना चाहिए ), गये हैं ( अर्थात् ढूँढकर पाये इति = ऐसा ( भक्तजनों से) जाते हैं ) ॥ १४ ॥ %

- . - - “शिवो भूत्वा शिवं यजेत् ।” इति यदाम्नायेषूच्यते, तत्र देहपात एव शिवता-इति ये मन्यन्ते, तेषां सति देहे शिवीभावाभावाद्यजमानतानुपपत्तेः स्वस्वरूपशिवसमा- वेशभक्तिशाली एव यजनं जानातीति तात्पर्यम् । अनेनैवाशयेनाह-त्वमेव यतः सारम्-उत्कृष्टं वपुः-स्वरूपम् अद्वयेन-भेदशङ्काशङ्कुशतशातिना शोधित-निर्मलीकृतं भक्तैरिति ॥ १४ ॥ - भक्तानां भवदद्वैतसिद्धथै का नोपपत्तयः। तदसिद्धय निकृष्टानां कानि नावरणानि वा ॥ १५॥ १. ख० पु०-भक्त्यानन्दरसः, स एव-इति पाठः ।