पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - जगतः—विश्वस्य विलयेन - संहारेण जातो यः सुधामय एको रसः, तेन निर्भरे - परिपूर्णे त्वत्समुद्रे त्वामेव महात्मानं - विश्वव्यापकं सदा अर्चन अहमासीय-स्थेयाम् ॥ १४ ॥ २८० अशेषवालनाग्रन्थिविच्छेदसरलं सदा । मनो निवेद्यते भक्तः स्वादु पूजाविधौ तव ॥ १५ ॥ ( परमात्मन् : परमात्मा ! ) -- तव = आपकी पूजा- = पूजा विधौ = करते करते भक्तैः = ( आपके ) भक्त-जन् अशेष- = सारी - वासना = वासनाओं रूपी ग्रन्थि = गाँठों के – ( शिव = हे कल्याण स्वरूप प्रभु ! ) -

विच्छेद- =कट जाने अर्थात् नष्ट होने से

सरलं = निष्कपट (अर्थात् निर्मल ) - तब पूजाविधौ भक्तैः, स्वादु - चमत्कारसारं सदा मनो निवेद्यते - त्वय्येवार्ष्यते । कीहक ? अशेषा ये वासनात्मानो प्रन्थयो- बन्धास्तेषां विच्छेदेन – विदुलनेन सरलं - स्पष्टं; त्यक्तकुसृतिकौटिल्यम् ॥ १५ ॥ - - भक्तानाम् = भक्त जनों की इमाः = ये = करणवृत्तयः = (आदि) इन्द्रियों की वृत्तियाँ अर्थात् अधिष्ठातृ देवियाँ बना हुआ स्वादु = ( और इसीलिये ) सुन्दर मनः = मन सदा = सदा निवेद्यते = ( आपको ) अर्पण करते हैं ॥ १५ ॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः । भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम् ॥ १६ ॥ - - विषयान् = ( रूप आदि ) विषयों का अधिष्ठाय = सेवन करते १ ख० पु० एव रसः -- - इति पाठः । २ ग० घ० पु० विषयानिमान्— इति पाठः । एव = ही त्वत्- = आप की पूजार्थम् = पूजा के लिये