पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्य क्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् भवत्पूजामृतरसाभोगलम्पटता विभो । विवर्धतामनुदिनं सदा च फलतां मम ॥ १३ ॥ विभो = हे व्यापक प्रभु ! - मम भवत् पूजा अमृत रस आभोग लम्पटी - - ( समावेशात्मक ) पूजा रूपी अमृत रस के उपभोग के लिये मेरी तीव्र लालसा अनुदिनं = दिन प्रतिदिन ( प्रभो = हे स्वामी 1 ) ( अहं = मैं ) - विवर्धतां = ( उत्तरोत्तर ) बढ़ती ही ८ जाय च = और - अद्वैत रस से निर्भरे = भरे हुये = यावद्यावद्भवत्पूजामृतरससंभोगो मया प्राप्यते तावत्तावधिकमधिकं तत्र स्पृहयालुता मे विवर्धतां, तदुत्कर्षसमासादनफलेन च सदा फलतु || २७९ सदा = ( चरम सीमा को पहुँच कर ) - सदा फलताम् = फलती-फूलती रहे ॥१३॥ जगद्विलय सञ्जात सुवैकरसनिर्भरे । स्वदग्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ १४ ॥ .. जगत् = ( भेद-प्रथात्मक ) जगत के सर्वदा = सदा विलय- = संहार से त्वां = आप सञ्जात = उत्पन्न हुये सुधा- = अमृत-मय एक-रस- = ( आत्मानन्द त्वदू- = आप अब्धौ = ( चिदानन्द - ) सागर में = महात्मानम् = महात्मा (अर्थात् विश्व व्यापक प्रभु ) की रूपी ) अर्चन् = ( विमर्शरूपिणी ) पूजा आसीय = करता हुआ ही रहूँ ॥ १४ ॥ १ ख० ग० पु० लुम्पटता — इति पाठः । २ ख० पु० स्पृहणीयालुतामेव - इति पाठः । ३ ग० पु० वर्धताम् – इति पाठः । -